Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
ARASAAAAAAAAAAAG
३७६-३७७* दण्डफलादिभिश्छात्रादीनां व-३९६-३९७* ज्योतिरारम्भबाह्यशुद्धी न कु-३३४-३५२ ब्रह्मदत्तचर्या हिण्डी । कन्यात
धायाऽऽदेशोऽध्यापकस्य, छात्रास्ताड- शलदृष्टे, कुशादयः पापक्रियाः। । त्पित्रादयः। भ्रमणस्थानानि । ३८२
यन्ति ऋषिम् । ३६४ ३९८-४००* प्रवृत्तियागकर्मक्षयप्रश्नः, वधा- ४०७* चित्रः पुरिमताले श्रेष्ठी प्रबजितश्च ।। |३७८-३८१* अनिन्दिताङ्गी भद्रा नतः कुमा- दिविरतसंवृतादिर्यज्ञयाजी । ३७२ ४०८* काम्पिल्ये समागमः, मिथो वार्ता च ।
रान् सान्त्वयति ऋषि च स्तौति ।३६५ ४०१-४०२* ज्योतिस्तत्स्थानझुवादिप्रश्ने पुरोजातीनां प्रकाशः ऋद्धिदाना३८२-३८९* असुरकृतं ताडनम्, भद्राकृतो- तपआदीनां ज्योतिरादिता
दरश्च । ३८३ पालम्भः शरणगतिशिक्षा च । छात्रा- ४०३-४०५* हदतीथादिप्रभे धमोदीनां ह- ४०९-४१२* अन्योऽन्यानुगानुरक्तौ आवां वस्था, सभार्याध्यापककृता क्षामणा दत्वादि। ३७४
भ्रातरौ दासा इत्यादि ब्रह्मवाक्यम् । प्रसादनं च ३६८
| ॥इति हरिकेशीयाध्ययनम् ॥१२॥ ४१३* त्वन्निदानाद्वियोगः। (मुनिः)। ३८४ ३९०* यक्षकृतमेतदिति मुनिः।
॥ अथ चित्रसंभूतीयाध्ययनम् ॥ ४१४* सत्यशौचफलम् (ब्रह्म) ३९१-३९४* शरणगतिः, अर्चनं, भक्तदा- ३२८-३३३ चित्रसंभूतयोनिक्षेपा (४)- ४१५-४१७* स्वबाह्यान्तःसमृद्धिवर्णन।३८५ नानुज्ञा, विज्ञप्तिनं दिव्यपञ्चकं च। ऽऽदिः, चित्रसंभूतयोः पूर्वभवाः । ४१८-४१९* प्रासादवित्तभृत्यायैर्निमत्रणम् ।। (कथा संस्कृतेऽतः)
३८६ ३९५ विस्मितद्विजकृता तपःप्रशंसा।३७०४०६* कृतनिदानब्रह्मदत्तजन्म ३७६ ४२०-४२२* गीतनृत्याभरणकामानामशु

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374