Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
(४७४-४७५* पुत्रौ विरक्तौ, धीराणां श्रम- । ४९४-५०९* मौनचरणादि- रागोपरमणादिण्यम् । (पु० ) आक्रोशवध सद्दनादि प्रान्तशयनास४७६* पतिपुत्रानुसरणाऽनुमतिः (पु० पत्नी) नादि - सत्कारानी हादि-मोहनिरासादिस्वरभौमादिवर्जन- मन्त्रमूलादिवर्जनक्षत्रियश्लोकादिवर्जन-संस्तवत्यागअदत्तत्याग- शुद्धमा स-धूमपरिहार-निभय-दृढ सम्यक्त्वा शिल्पजीवनादिगुणोपेतो भिक्षुः । ४२० ॥ इति सभिक्षुकाध्ययनम् १५ ॥ ॥ अथ ब्रह्मचर्यसमाध्यध्ययनम् ॥ एककनिक्षेपाः (७) । ४२१ दशक निक्षेपाः (६) दशप्रदेशिकः, अवगाहनस्थित्योश्च जीवाजीवपर्या
याश्च ।
त्वरा । (कु० ) ४०५
४६९-४७०* पुत्रत्यत्तस्याशोभनता (पुरोहित: ) ।
४७१* भुक्तभोगौ गमिष्यावः । ( पु० पत्नी) ४०६
| ४७२* समलाभालाभसुखदुःखो मौनीभवि च्यामि । ( पु० ) ४७३* भिक्षाचर्या दु:खं, भुङ्क्ष्व भोगान् । (पु. पत्नी) ४०७
४६२* व्याधवागुराप्रहरणप्रश्नाः । (पि०) ४६३-४६५* मृत्युजरारात्रयः, ताः धर्म्यधर्मिणोः सफला: अफलाश्च (कु० ) । ४०४ ४६६* पश्चाद् यास्यामः (पि० ) | ४६७-४६८* मृत्युसख्यपलायनाभावाद्धर्मे ४७७-४८०* तद्धनप्राहिणे राज्ञे राज्ञी शिक्षा, मा वान्ताशी भव, न ते तुष्टिश्चलाः । कामा धर्मत्राणम् ।
४०८
| ४८१-४८८
४०९ राज्ञ्या वैराग्यम् । ४११ | ४८९-४९३ राजराज्ञ्योर्दीक्षा, मोक्षश्च स र्वेषाम् ।
४१२
॥ इतीषुकारीयाध्ययनम् १४ ॥ ॥ अथ सभिक्षुकाध्ययनम् ॥ ३७८ भिक्षु निक्षेपा ( ४ ) दिः । द्रव्यभावभेत्तृभेदभेत्तव्यानि । रागादिक्षुद्धेदकाः सिद्ध्यन्ति । ४१३
| ३७३
३७९
३८०

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374