Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 361
________________ (४७४-४७५* पुत्रौ विरक्तौ, धीराणां श्रम- । ४९४-५०९* मौनचरणादि- रागोपरमणादिण्यम् । (पु० ) आक्रोशवध सद्दनादि प्रान्तशयनास४७६* पतिपुत्रानुसरणाऽनुमतिः (पु० पत्नी) नादि - सत्कारानी हादि-मोहनिरासादिस्वरभौमादिवर्जन- मन्त्रमूलादिवर्जनक्षत्रियश्लोकादिवर्जन-संस्तवत्यागअदत्तत्याग- शुद्धमा स-धूमपरिहार-निभय-दृढ सम्यक्त्वा शिल्पजीवनादिगुणोपेतो भिक्षुः । ४२० ॥ इति सभिक्षुकाध्ययनम् १५ ॥ ॥ अथ ब्रह्मचर्यसमाध्यध्ययनम् ॥ एककनिक्षेपाः (७) । ४२१ दशक निक्षेपाः (६) दशप्रदेशिकः, अवगाहनस्थित्योश्च जीवाजीवपर्या याश्च । त्वरा । (कु० ) ४०५ ४६९-४७०* पुत्रत्यत्तस्याशोभनता (पुरोहित: ) । ४७१* भुक्तभोगौ गमिष्यावः । ( पु० पत्नी) ४०६ | ४७२* समलाभालाभसुखदुःखो मौनीभवि च्यामि । ( पु० ) ४७३* भिक्षाचर्या दु:खं, भुङ्क्ष्व भोगान् । (पु. पत्नी) ४०७ ४६२* व्याधवागुराप्रहरणप्रश्नाः । (पि०) ४६३-४६५* मृत्युजरारात्रयः, ताः धर्म्यधर्मिणोः सफला: अफलाश्च (कु० ) । ४०४ ४६६* पश्चाद् यास्यामः (पि० ) | ४६७-४६८* मृत्युसख्यपलायनाभावाद्धर्मे ४७७-४८०* तद्धनप्राहिणे राज्ञे राज्ञी शिक्षा, मा वान्ताशी भव, न ते तुष्टिश्चलाः । कामा धर्मत्राणम् । ४०८ | ४८१-४८८ ४०९ राज्ञ्या वैराग्यम् । ४११ | ४८९-४९३ राजराज्ञ्योर्दीक्षा, मोक्षश्च स र्वेषाम् । ४१२ ॥ इतीषुकारीयाध्ययनम् १४ ॥ ॥ अथ सभिक्षुकाध्ययनम् ॥ ३७८ भिक्षु निक्षेपा ( ४ ) दिः । द्रव्यभावभेत्तृभेदभेत्तव्यानि । रागादिक्षुद्धेदकाः सिद्ध्यन्ति । ४१३ | ३७३ ३७९ ३८०

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374