Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 363
________________ ॥ अथ संजयतीयाध्ययनम् ॥ ५६५-५६६१४०१-४०३ संजयदीक्षा गा-५९८-६००* दृढपराक्रमोपदेशः, संसार३९१-३९३ संजयनिक्षेपा(४)दिः । थानवकानुवादः। ४४२ तरणं सिद्धिश्च । ४५० ५४८-५५०* हयादियुतः मृगयानिर्गतः |५६७-५६८* संजयं प्रति त्यागरूपनामगो-२० संजयललिता संजयः। ४३८ त्रादिप्रभस्तदुत्तरं च । ४४३ _ ॥ इति संजयतीयाध्ययनम् १८॥ | ३९४-३९५ मृगयानिर्गमः। ५७०-५७८* क्रियावाद्याद्याः (४), बुद्धहै ५५१-५५२* केशरोद्याने साधोः पार्श्वे मृग प्रादुष्कृता एते, फलं चैषाम् । तेषां ॥ अथ मृगापुत्रीयाध्ययनम् ॥ गतिः। ४३९ मायाविता । तद्विषयं स्वज्ञानं ब्रह्मलो-४०५-४०८ मृगापुत्रनिक्षेपा(४)दिः । ४५१] कच्यवनं, नानारुचिवर्जन प्रश्नवर्जन ६०१-६०४* सुग्रीवाधिपबलभद्रमृगापुत्रब|३९६ अप्फोवमण्डपे गर्दभालेानम्। ४३९/ च। ४४६ ५५३-५५७*३९७-४०० साधुदर्शनं मन्द-५७९-५८०* तज्ज्ञानं जिनशासनं क्रियाऽक्रि लश्रीः(मृगापुत्रः)दोगुन्दुक इव क्रीडन् पुण्यतेक्षणं झामणा साधुमौनं नृप- ययोर्ग्रहणवर्जने। ४४७ । नगरालोकी। भयं च । पूर्ववत् । ५८१-५९७* भरतसगरमघवत्सनत्कुमार-६०५-६०८*४०९-४१५ साधुदर्शनाज्जाति५५८-५६४* अभयदो भव, गन्ता त्यागी, शान्तिकुन्थ्वरमहापद्महरिषेणजयद- स्मृतिः। पूर्वोक्तानुवादः। ४५२ चञ्चलायुः प्रेत्यार्थी, स्वार्थकुटुम्बी शार्णभद्रप्रत्येकबुद्धो (४) दायनश्वेत-६०९-६१०*४१६ विरक्तः प्रव्रज्याकामः तपस्वी परकार्यकर्मेक्षी । ४४१ । विजयमहाबलानां त्यागमोक्षौ ।४४९) पितरावुवाच । तदेव । ४५३

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374