Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 364
________________ | उत्तराध्ययनेसंजतीय मृगापुत्र महानियेन्थीयानि. नन्यादि- दूध ६११-६२३* भोगा विषफलवत्कटुविपाकाः ४२१ तदेव । (७१२-७१३* अश्वहस्त्यादिभिर्नाथत्वम् । अनु. आव. शरीरमनित्यत्वाद्याघ्रातमसारे व्या-६९६-६९८* उपसंहारः ४६५ ४७४ ओष. दश. धिरोगाद्यालये नरत्वेऽरतिर्जन्मादि ॥ इति मृगापुत्रीयाध्ययनम् १९॥ ७१४-७३३* अनाथत्वस्वरूपे स्वपूर्ववृत्तम् । पिण्ड, उत्त. दुःखं क्षेत्रादेवियोगः असुन्दरा भोगा ॥अथ महानिर्ग्रन्थीयाध्ययनम् ॥ ॥१७८॥ अपाथेयाटवीगमनवत्प्रदीप्तगृहशयन-२२२.२२३क्षलकप्रतिपक्षमहन्निक्षेपादि। ७३४-७३५* 3 वत्संसारः। ४५५ ४७७ ४६२४-६४३* साधुधर्मदुष्करता । ४५७ १२५-४२८पञ्च निर्गन्थाः प्रज्ञापनादि (३/७३६-७४८* श्रामण्येऽपि कुमार्गसंभवाद६४४-६७४* नरकदुःखवर्णनम् । ४६१ | द्वाराणि । उपसंहारः । ४७१ नाथता। ४८० ६७५* निष्प्रतिकर्मता (श्रामण्ये) ४६२ ६९९* मङ्गलं कृत्वा शिक्षाप्रतिज्ञा । ४७२७४९-७५१* कुशीलत्यागिनो मार्गेण मोक्षः। ६७६-६८३* अरण्यमृगचर्या । ४६३ ७००-७०६* श्रेणिककृता संजयप्रशंसा पृ-७५२-७५८* श्रेणिकतुष्टिः क्षामणोपसंहा| ६८४-६८७* मृगापुत्रदीक्षा। च्छा च ४७३ रश्च । ४८१ ४१७-४२० तदेव ४६४ ७०७* अनाथत्वं मुनित्वे हेतुः। ॥ इति महानिर्ग्रन्थीयाध्ययनम् ॥२०॥ | ६८८-६९३* मृगापुत्रानगारवर्णनम् । ४६५/७०८-७०९* नाथभवनम् । ॥ अथ समुद्रपालीयाध्ययनम् ।। ६९४-६९५* मृगापुत्रसिद्धिः। . ७१०-७११* अनाथः कथं नाथः। ४२९-४३०समुद्रपालयोनिक्षेपा(४)दिः।४८२ १७८॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374