Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 362
________________ नन्यादिअनु. आव. ओघ, दश. पिण्ड. उत्त. उत्तराध्ययनेसभिक्षुब्रह्मचर्य पापश्रमणानि. ॥१७७॥ 4600 ३८१-३८२ ब्रह्मनिक्षेपाः (४) स्थापनायो १० अतिभोजनवर्जनम् । ३८९-३९० अकरणीयसेवी पापश्रमणस्तद्वब्राह्मणोत्पत्तिः, द्रव्येऽज्ञस्य, भावे ११ विभूषात्यागः। ४२७ र्जको मुक्तिगामी। साधो, रक्षायै स्थानान्यस्य । १२ शब्दाद्यननुपातिता। ५२७-५२९* प्रव्रज्य शय्यादिरतः सुख३८३ चरणनिक्षेपाः (६), द्रव्ये गतिभक्षणे। ५१०-५१९* दशस्थानश्लोकाः । ४२९ ।। शीलः पापश्रमणः। ३८४ समाधिनिक्षेपाः (४) ४२२ ५२०-५२२* स्त्रीसंसक्तशयनादीनां ताल-५३०-५४५* आचार्यनिन्दकाऽतर्पकप्राणा३८५ स्थाननिक्षेपाः (१४) पुटोपमत्वम् । ४२९ दिमर्दकाप्रमार्जितसंस्ताराद्यारोहक२सू. समाधिस्थानोद्देशः । ४२३ ५२३-५२४* त्यक्तकामादिः धर्मारामादिरतः द्रुतचारिप्रतिलेखनाप्रमत्तगुरुपरिभापृच्छा, स्त्रीपशुपण्डकासंसक्तशयनादि- स्यात् । ४३० वकबहुमायिविवादोदीरकास्थिरासनसेवनं, विपर्यये दोषाः ४२४ ५२५-५२६* ब्रह्मचर्यमहिमा । पूर्ववत्स्त्रीकथावर्जनम् । ॥ इति ब्रह्मचर्यसमाध्यध्ययनम् १६॥ सरजस्कशयनविकृतिभोजनयावत्सू यभोजनाचार्यत्यागपरगेहव्यापारकुटुपूर्ववत्स्त्रीनिषद्यावर्जनम् । ॥ अथ पापश्रमणाध्ययनम् ॥ म्बपिण्डाः पापश्रमणाः। ४३६ पूर्ववदिन्द्रियालोकवर्जनम् । ४२५ ३८६-३८७ पापनिक्षेपाः (६)। क्षेत्रे नरका, कुड्याद्यन्तरकूजितादिश्रवणवर्जनम् । कालेऽतिदुष्षमा। ५४६-५४७* पापश्रमणता तद्वर्जने च फलं। पूर्वरतक्रीडितवर्जनम् ४२६ ३८८ श्रमणनिक्षेपाः (४) । ज्ञानसंयमयुतो प्रणीताहारवर्जनम् । भावे । ४३२ । ॥ इति पापश्रमणाध्ययनम् १७॥ १७७॥

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374