Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
३० नंया०
२९१* कुशामबिन्दु वन्नरजीवितं स्तोकम् । | ३१७* अस्निग्धस्य शारदकुमुदजलवत्प्रस - |
३३५
नता ।
३३९ २९२* इत्वरे बहुविघ्नेचास्मिन्कर्मनाशोपदेशः ३१८* वान्तानाशी २९३* मानुष्यं दुर्लभं गाढाच विपाकाः । २९४-३०३* पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पश्वेन्द्रियदेवनारककाय३३६
३१९* द्वितीय मित्राद्यगवेषणम् । | ३२०* जिनादर्शनेऽपि श्रद्धा । ३४० | ३२१* निष्कण्टको महालयो मोक्षगन्ता | ३२२* विषममार्गावगाहे पश्चात्तापः । स्थितिः ३२३* तीरागतः पाराय त्वरख ३४१ ३०४* प्रमादबहुलस्य संसारभ्रमणम् । | ३२४* क्षेमशिवानुत्तरां सिद्धिं गच्छ । ३०५-३०९ आर्यत्वाहीनपश्वेन्द्रियतोत्त- ३२५ उपदेश सर्वस्वम् । मधर्मश्रुतिश्रद्धास्पर्शनानां दुर्लभता । ३२६* रागद्वेषच्छेदः, सिद्धिगतिश्च गौतमस्य ॥ इति द्रुमपत्रकाध्ययनम् १० ॥ ॥ अथ बहुश्रुतपूजाध्ययनम् ॥ ३१०-३१२ बहुश्रुतपूजाशब्दानां निक्षेपाः (४) द्रव्ये जीवपुद्गलाः भावे चतुर्दश पूर्वाणि
३३८
३१० - ३१५* श्रोत्रचक्षुर्घाणरसनस्पर्शनसर्व
बलानां हीनता ।
३.१६* अरतिगण्डादिभिः शरीरपातः ।
।
क्षायिके केवलं बहु, द्रव्ये पोण्डकादिपुस्तकादि भावे सम्यग्मिध्याश्रुते ३४३
|
३१३ - ३१४ शुद्धकर्मसम्यग्दृष्टेः सच्छुतं, कर्मादानकृतमिध्यादृष्टेरसत्
|
३१५ - ३१७* ईश्वरशिवादेर्द्रव्यपूजा, जिनादेर्भावपूजा, चतुर्दशपूर्विणोऽपि
३४४
| ३२७* संयोगमुक्ताचारकथनप्रतिज्ञा ।
। ३२८* स्तब्धलुब्धानिग्रहप्रलाप्यविनीतोऽत्र
हुश्रुतः ।
| ३२९ - ३३१* अशिक्षा हेतवः स्तम्भाद्याः (५) अधः शिराद्यास्तु शिक्षाहेतवः (८) ३४५

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374