Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
MO
२२५* स्त्रीषु न गृद्ध्येत् , प्रलोभ्य दासवत्री- इन्द्रकेतोः पञ्चालराजस्यानित्यता-२३५-३३७* हेतुकारणचोदितनमिवाक्यं, डन्ति ताः।
विचारः । वलयशब्देभ्यो नमः। चू- वातहियमाणगन्धे वने खगाक्रन्दैः दि २२६* स्त्रीत्यागी धर्मस्थो भिक्षुः २९८ ताद्गान्धारस्य । त्यागिनःकः सञ्चयः?/ समाधानम् । ३०९ २२७* कपिलाध्ययनक्रियाफलम् ।
कि परकृत्यतृप्तिः ? किं गहों ? अहित- २३८-२३९% दह्यमानमन्दिरान्तःपुरोपेक्षा
वारणेऽदुष्टतेति । (प्रत्येकबुद्ध(४)- प्रश्नः। ३१० ॥ इति कापिलियाध्ययनम् ॥ ८॥
कथा) ३०६
| २४०-२४१*अकिञ्चनस्य नगरीदाहे न दाहः ।। अथ नामप्रव्रज्याध्ययनम् ।। २२८-२२९४ नमेश्च्यवनं जातिस्मृतिः पुत्र- २४२-२४३* अपुत्रकलत्रव्यापारस्य न प्रिया६२६०-२६३ नमिनिक्षेपाः (४) प्रव्रज्या____ मभिषिच्य दीक्षा।
प्रिये, एकत्वानुदर्शिनो भद्रं च निक्षेपाः (४) द्रव्येऽन्यतीर्थिकी, २३०-२३१* भुक्तभोगस्य त्यागः, राष्ट्रब-|२४४-२४५* प्राकारगोपुराविकरणानन्तरं
भावे आरम्भपरिग्रहत्यागः २९९ । लावरोधपरिजनत्यागश्च ३०७ ब्रजेतीन्द्रवाक्यम् ३११ २६४.२७९ प्रत्येकबुद्धास्तद्देशास्तद्बोधिहे- २३२% प्रव्रजति नगी कोलाहलः। २४६-२४९* श्रद्धातपःक्षान्त्याइनेगर्यर्गलप्रा
तवश्व । नमिवृत्तान्तसूचा । सम-२३३-२३४* माहनरूपेण शक्रागमनं, नग- कारादित्वं कृत्वा मुक्तिरिति नमिः । समयं च्यवनं सिद्धिश्च प्रत्येकबुद्धा- रीकोलाहलप्रासादगृहदारुणशब्दहेतु
३१२ - नाम् । वृषभात्कलिङ्गराजबोधः । । पृच्छा। ३०८
|२५०.२५१* प्रासादादि कृत्वा ब्रजेतीन्द्रः।
ROSCARSALUSARALLY

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374