Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 356
________________ नन्द्या. देअनु. आव. ओघ. दश. पिण्ड. उत्त. ॥ १७४ ॥ २५२-२५३* शाश्वतस्थानजिगमिषा | २५४-२५५* नगरक्षेमं कृत्वा व्रजेतीन्द्रः । ३१.३ | २७४ -२७६ सुवर्णादिपर्वतैः पृथिव्यादि | मिव नैकस्य सन्तोष: (ममिः) ३१७ २७७-२७८* दृष्टभोगत्यागेऽन्यभोगप्रार्थ नमिः । ३१६ २७२-२७३ हिरण्यादि वर्द्धय (इन्द्रः) २५६-२५७* कार्यकारिषु दण्डादण्डौ । २५८-२५९* अनम्रपार्थिववशीकारः (इन्द्रः) | २७९-२८१ शल्यविषसर्पोपमकामार्थिनां २८४- ३०६ शाळमहाशालगा गिलिदीक्षा, २६०-२६३ दशलक्षजयादात्मजयः, जि. नरकः, क्रोधादेर्वरकगत्यादिः (नमिः) 'तात्मनः सुखमिन्द्रिय कषायजयश्च ३१८ (नमः) । ३१४ | २८२-२८४ इन्द्रस्वरूपप्रकाशोऽक्रोधादिना २६४-२६५* यद्विजभोजनानन्तरं ब्रज इन्द्रः नमस्तुति: ३१९ २६६-२६७ दशलक्षगोद्यतात् श्रेयः संयमः २८५-२८७* अत्रामुत्रोत्तमतया सिद्धिगम - (नमः) ३१५ न च स्तुतिः प्रदक्षिणाम्ध, वन्दित्वा स्वर्गमा । २८८-२८९* नमेरनुत्कर्षः, भोगनिवृत्सिह- २९०* पाण्डुरपत्रवन्नराणां जीवितम् ३३४ | ३०७ - ३०९ पत्त्रस्थिरपत्रोदापार (कस्पिताः) अष्टापदप्रतिमानन्तुश्च रमशरीरता, जीववैश्रमणस्याप्रे पुण्डरीकाध्ययनकथनं, कौण्डिन्यादीनां दीक्षाकैवल्ये, चिरसंसृष्टादिः, गौतमनिश्रया शिष्योपदेशश्च ३३३ २६८-२६९ घोराश्रमे पौषधिको भव (इन्द्रः) २७०-२७१* कुशाप्रभोजी न धर्माशाईः इन्द्रः ॥ अथ द्रुमपत्रकाध्ययनम् ॥ | २८० - २८३ द्रुमनिक्षेपा (४) ऽऽदिः, स्थित्युपक्रमाभ्यां पत्रेणौपम्यं ३२१ यथा ष्टान्तभूता ३२० ॥ इति नमिप्रव्रज्याध्ययनम् ॥ ९ ॥ उत्तराध्ययने नमिप्रव्रज्याध्य. द्रुमपत्रा यं च. ॥ १७४ ॥

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374