Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
नद्यादिअनु. आव.
ओघ. दश. पिण्ड, उत्त.
॥१७५॥
३३२-३३९* अभीक्ष्णं क्रोधप्रबन्धाद्यै(१४)- ॥अथ हरिकेशीयाध्ययनम् ॥ ३६६-३६८* शरीरं प्रच्छाद्य तिन्दुकयक्षवा- उत्तराध्यरविनीतः, नीचैर्वृत्त्याचे (१५) वि-३१९-३२० हरिकेशनिक्षेपा(४)ऽऽदिः ३५४ क्यं, साधुगुणकथनं भिक्षायाच्या।
यने द्रुमपत्र नीतः ३४७ ३२१-३२७ हरिकेशपूर्वभवमदः प्रातिहार्य
बहुश्रुत ३४०* गुरुकुलवासियोगोपधानादिमतः शि
हरिकेशी मीक्षित्वा दीक्षा हरिकेशकार्थिकानि । ३६९* द्विजार्थमेतत्तद्गच्छ (छात्रा) ३६१ क्षाईत्वम् ३४८
यानि. जन्म ऋषिवान्ता सुभद्रा, बलकुट्टे बल- ३७०* स्थलनिम्नन्यायेन देहि (यक्षः) ३४१* शङ्खपयोवद्वहुश्रुते धर्मकीत्यौँ ।।
कोट्रस्य गौरीगान्धायौं, सविषेतरसपी, ३७१* जातिविद्योपपेता द्विजाः क्षेत्रम् । ३४२-३५६* कम्बोजाश्वाश्वारूढशूरषष्टि- तयोर्वधमुक्ती, भद्रकतोपदेशः । अत्र -
३६२ हायनकुञ्जरयूथेशवृषभसिंहवासुदेव- रूयादिकथाबहुमुण्डितो जनः। ३५७ चक्रवत्तीन्द्रदिवाकरचन्द्रकोष्ठागार- |३५९-३६१* श्वपाककलो गणी इरिका.|३७२-३७३* जातिविद्याविहीनाः क्रोधादि-11 जम्बूशीतामन्दरस्वयम्भूरमणैरुपमा
मन्तः पापस्य क्षेत्रं, भिक्षाचर्यावन्तः बहुश्रुतस्य ३५३
३६२-३६४* तपःकृशं प्रान्तोपधिमनाया . पुण्यस्य (यक्षः) ३६३ ३५७* गम्भीरदुष्प्रधर्षतायिनः सिद्धिः। जातिमदहिसेन्द्रियभ्रमरता वर्णना. ३७४ प्रत्यनीकाय न दद्मोऽन्नपानम् (छात्राः)
शवस्त्रादिभिरुपहसन्ति । ३५९ ३५८* श्रुताधिष्ठित आत्मपरतारकः ।
॥१७५॥
३७५* समितिसमाधिगुप्तिमतेऽदाने यज्ञ॥ इति बहुश्रुतपूजाध्ययनम् ११॥ ३६५* प्राप्ते निन्दित्वा गमनप्रेरणा।
लाभो न (यक्षः)

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374