Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 349
________________ १६२-१६३ मिथ्यात्वादश्रद्धा, गुरुनियोगा-। १७५-१७७ अबद्धिकगोष्ठामाहिलाधिकारः । १०४* श्रुतिश्रद्धयो:यस्य दुर्लभता । नाभोगाभ्यां वाऽतत्त्वश्रद्धा १५२ (७) अबद्धताप्रतिपादनम् । अपरिमा- १०५* लब्धचतुरङ्गस्य कर्मनाशः। VIE निववक्तव्यताप्रतिज्ञा १५२ । प्रत्याख्यानम्।(१२ संभोगाः)१७८1985 तस्यैव शद्धिर्धर्मो निर्वाणं च १८६ । १६५-१६६ निवदृष्टीनामाद्याः पुरुषाः(७) १७८-१-२+ दिगम्बराधिकारः (८) दिग १०७* ऐहिकामुष्मिकफलेन शिष्योपदेशः । म्बरमततत्सरम्परामूले १८१ । १६७ जमालेरधिकारः (१) १५७ ९५-९६* चतुरङ्गीदुर्लभता । नानाकर्मजना- १०८-१०९* मुक्त्वभावे श्रेष्ठदेवत्वम् १८७ १६८ अन्त्यप्रदेशजीववादितिष्यगुप्ताधि नाजातिषु भ्रमामरत्वदुर्लभता १८२ ११०-११२* च्युतस्य दशाङ्गे कुले मानुष्यं, कार: (२) १६० ९७* देवनरकासुरेषु भ्रमाच्च दशाङ्गानि च १८८ १६९ अध्यक्तवाद्यापाढशिष्याधिकारः (३) ९८* क्षत्रियचाण्डालादिषु भ्रमणादपि पियवाण्टालादिष धमणापि ११३.११४* पुनर्मानुष्ये भोगाः बोधिः ११३. संयमः सिद्धि १७० सामुच्छेद्यश्वमित्राधिकारः (१९९-१००* कमेणोऽनिर्वेद: संसारभ्रमश्च । | १७१ द्विक्रियाऽऽर्यगङ्गाधिकारः (५) १६८ १८३ ॥ इति चतुरङ्गीयाध्ययनम् ॥३॥ . १७२-१७४ षडुलूकत्रैराशिकाधिकारः (६) |१०१% लघुकर्मणः शुद्धस्य नरत्वम् १८४ परिव्राजकविद्यास्तत्प्रतिपक्षविद्याश्च १०२* तपाक्षान्याहसादपक अ १०२* तपःक्षान्यहिंसादराय श्रुतेदुर्लभता . ॥ अथासंस्कृताध्ययनम् ॥ |१०३% श्रवणेऽपि श्रद्धा दुर्लभा १८५१७९ प्रमादाप्रमादयोनिक्षेपचतुष्कं १९० AAAAAAAAACANCAKACA

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374