Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 352
________________ २६२ नन्दादिअनु. आव. ओघ. दश. पिण्ड. उत्त. उत्तराध्ययने अकाममरणाध्य. क्षुल्लकनिम्र. ॥१७२॥ शोची कलि जितधूर्त इव संत्रस्तो- १५७* दयाधर्मक्षान्तिमेधाविनां प्रसन्नता घमन्थभेदाः, निम्रन्थस्वरूपं च। ऽकाममरणवान् २४८ २५४ | १४५* सकाममरणस्वरूपम् २४९ १५८-१५९* मरणे रोमहर्षत्यागः, त्रया- १६०* दुःखहेत्वविद्यामन्तः संसारे छिद्य१४६* सर्वभिश्वगारिषु तदभाव जामन्यतमन्मरणं मुनेः २५४ । न्ते । (कुम्भत्राहिगोधकदृष्टान्तः) | १४७* भिश्वगारिणोपिषमशीलता २५० ॥ इत्यकाममरणाध्ययनम् ॥५॥ १६१* सत्यैषी मैत्रीवान भूयात् । १६१* १४८* चीपजिनादीनामत्रातृत्वम् ॥ अथ क्षुल्लकनिन्थीयाध्ययनम॥ १६२-१६३२ मात्रादीनामत्रातृत्वाइद्धिने१४९* दुःशीलसुरतयोर्गती (द्रमकदृष्टान्तः) २३६ महच्छब्दनिक्षेपाः (८) २५५ | हयोश्छेदः २६५ |१६४* गवादित्यागिन: कामरूपिता । २५१ २३७-२४३ निम्रन्थनिक्षेपाः (४) नोआग-1 आग १६५-१६६* स्थावरादेवुःखामोक्षः, प्रिया|१५०-१५१* सामायिकपौषधक्रियावतो दे- मतः (३) भावे (५) (पुलाका दि- युषो न हन्यात् वत्वम् २५२ खरूपम् ) १६७* नरकहेतुर्धनादिः, दत्ताशनम् २६६ |१५२* साघोर्मोक्षदेवत्वे । ३-३०+ पुलाकादिस्वरूपम् । संयमश्रुत- १६८* निष्क्रिया ज्ञानवादिनः १५३-१५४* आवासानां देवानां च स्वरूपं प्रतिसेवनादीनि द्वाराणि । उत्कृ-१६९* वाग्वीर्यास्ते २६७ |१५५* संयमतपोभ्यां शान्तानां मतिः २५३ ष्टाद्या निर्मन्थाः, ग्रन्थे बाह्याभ्य- १७०* भाषाविद्ये पापकर्मणो न त्राणम् । |१५६* शीलवतां मरणेऽत्रासः न्तरौ, (१०) (१४) अभ्यन्तरबा- १७१* शरीरादौ सक्तिर्दुःख २६८ ॥१७२॥

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374