SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ११ चाण्डालिकभवे विधिः । १२* शिक्षावा भूयोऽमिच्छा पापत्यागश्च गल्याकीर्णवत् ४८ गल्याकीर्णपर्यायाः | १८* १९ ६४ १३* अनाश्रवाद्याश्चित्तानुगाद्याश्च गुर्वप्र - २०* सादप्रसादकारिणः, ( चण्डरुद्राचार्य- २१ दृष्टान्तः ) ५० [ २२* १४* गुरुचित्तप्रसादनविधिः ( कुलपुत्र- २३* भूतदृष्टान्तौ) ५२ २४ १५* आत्मदनफलम् (चौरदृष्टान्तः ) २५* ५३ १६* आत्मपरदमनयोर्हेतवः ( सेचनक- २६* दृष्टान्तः) ५४ १७* आनी रहो वा वाकर्मभ्यां प्रत्यनीक २७* तात्याग (प्रतिरूपे ) पार्श्वपुरः पृष्ठतोऽनिषदनमयुज्योरू, २८* शय्यायामप्रतिश्रवणं ( शुश्रूषाविनये) २९* पर्यस्तिकापक्षपिण्डपादप्रसार वर्जनम् । ३०* ३१* ३२ ५५ आहूतो गुरुमुपतिष्ठेत् । सकृत्पुनर्वा लफ्त्याचार्ये यतं प्रतिशृणुयात् पृच्छाविधिश्व । ५६ विनीते सूत्रार्थीमयार्पणम् । संषावधारणीमायादिवर्जनम् । सावय निरर्थकमर्मभाग्वाग्वर्जनम् शिक्षाप्रेरणयोः प्राज्ञाप्राज्ञयोर्बुद्धिः । शिक्षायां मूढानां द्वेषः अनुञ्चाद्यासनः । ५९ कालेन निर्गमप्रतिक्रमणसमाचारः स्थानैषणभक्षणविधिः । ३३ अन्यभिक्षुकानतिक्रमणम् । ६० ३४* पिण्डप्रहणविधिः । | ३५* प्रासैषणाविधिः ६१ ३६* सुकृतसुपका विवाग्वर्जनम् । ३७* पण्डितबालयोः शिक्षायां गुरोः स्थितिः ६२ ३८* खडकादिभिः शासने पापदृष्टितामतिः । | ३९* शिक्षार्थी साध्वसाधुमतिः । ५७ समरागारावौ खिया सह स्थानालापवर्जनम् शीतपरुषेण शिक्षायां लाभबुद्धिः प्रतियुतिं । ५८
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy