Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 309
________________ |९६-११६, ६५-६६+ साधर्मिके ज्ञाताज्ञात- १२४-१४३,६८-७२४यतमानविहरदवधाव- द्यनुज्ञापना, साधुमानकालाकथनं, दृष्टादृष्टश्रुताश्रुतप्रशस्ताप्रशस्तविधिः, नाहिण्डकाः, प्रत्येकबुद्धाद्या निर्गताः, संकीर्णे प्राघूर्णके आगते विधिः, साधूनां बाह्याभ्यन्तरप्रत्युपेक्षणा, आचार्याद्या गच्छे, लिङ्गविहाराभ्या- अन्यपथे नागमनं, गुरोरालोचनं, संविग्नसद्धिमद्रकशून्येषु वसति:, मवधावनता, गच्छगतविहरणविधिः, कथनविधिः, मतग्रहणं, आचार्यअमनोज्ञे निवेद्य भिन्ना वसतिः, क्षेत्राप्रत्युपेक्षणेऽनाप्रच्छने क्षेत्रे मार्गे मनोज्ञापरिभुक्तेऽपाक्षिकस्वाध्यायाग प्रामाण्यं, दुष्टाश्ववन्मध्यबलाः सातसंयतीवर्जिते पार्श्वस्थादिवसतौ च दोषाः, शिष्यप्रतीच्छकतरुण- धवः, तरुणाश्चतुर्थे, स्थविराद्या अनुस्थानविधिः,अशिवादौ स्थाने स्थितिः, वृद्धपृच्छाविधिः, बालवृद्धागीतार्थ- कूले, पञ्चकैर्बलं, शय्यातराऽऽपृच्छा, वर्षासु गमने दोषाः, स्थाने दण्डका योगिवृषभप्रेषणे दोषाः, कारणे अपृच्छायां नियमकथने च दोषाः, चार्यसामाचायौँ, एकाकिन उपसं. विधिः। ६६ ज्ञापनविधिः, ७३ हारः। ६० | १४४-१७५,७३-७८xगमने उच्चारभूम्यादि-१७६-२१०, ७९-९४४ बिण्टिका, प्रशस्त११७-१२३, ६७+ सागरमीनवत्त्याजिताः, प्रत्युपेक्षणं, सूत्रार्थाकरणं, क्षेत्रत्रिभा- तिथ्यादौ मध्याह्ने प्राग् वृषभप्रेषणं, चक्रस्तूपाद्यर्थमनुपदिष्टाऽगीतार्थाः, गादिविधिः, गुर्वाद्यथै स्निग्धादि, स्थ- शकुनाः, शय्यातरालापन, उपकरगीतार्थतन्निश्राविहारौ, अन्यस्य वि- ण्डिलादिप्रत्युपेक्षणा, शय्यातयनुज्ञा, जवहनविधिः, अकाययत्रायधिराधना ६० वृषभकलनया वसतिः, - द्रव्या- करणं, पश्चान्मुक्तेन सङ्केतः, स्वपना २६ नंद्या.

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374