Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
नोकर्मणि शब्दद्रव्यादि
दशव
नाभेदयित्व गाथाः २१८
कालिक बृहद्विषयानुक्रमः
नन्यादि- 18||३६४ रतिद्रव्ये नोकर्मणि शब्दद्रव्यादि कर्माणः अनित्यं जीवितं बहुपापं, विदप्रतिज्ञः निर्ममः न गृहिवैयावृअनु.आव. ___ भावे तस्योदयः ।
नाभेदयित्वा मोक्षः (१८)२७४ त्यादिकः असंक्लिष्टसङ्गः २८० | ओष. दश.
४८२-४९९% एतदर्था गाथाः २१८ ३६५-३६७ रतिवाक्यान्वर्थः, आतुरस्य सी-४८
३७०-३७१ संयतस्यावगृहीतादिचर्या अपिण्ड. उत्त.
॥ इति रतिवाक्यचूडाध्य०॥ निकेतादिस्वरूपा २८२ वनच्छेदनादिवत् कर्मरोगातुरस्य ध॥१६३॥
५०९-५१५* असजन्नेक विहारी अर्थाज्ञया । मर्माधर्मयो रत्यरती
॥अथ विविक्तचयोचूडा॥ ६३+ अधिकारातिदेशः २७८
चर्या कृताकृतादिचिन्तनं स्वस्खलिस्वाध्यायादौ रतिमतोऽसंयमेऽरतिम-.. ५००-५०३* केवलिभाषिता धर्ममतिकारिका
तापेक्षी दुष्प्रयुक्तसंवरः प्रतिबुद्धजीतश्च सिद्धिः, ततः धर्माधर्मयो रत्यर
चूला, प्रतिश्रोतो गन्तव्यं प्रतिश्रोत वित्वं आत्मरक्षारक्षयोः फलं २८४ तिकारकाणि स्थानान्यत्र, दुष्प्रमायां दु- उत्तारः पर्यागुणनियमाः २७९ । ॥ इति विविक्तचर्या चूडा ॥ प्रजीविता इत्वराः कामाः मायाव-५०४-५०८* अनिकेतवासः समुदानचयो ३७२-३७३ षण्मास्याऽधीय आराधक आयेहुला मनुष्या न चिरं दुःखं अवमज- अज्ञातोञ्छं च प्रतिरिक्तताऽल्पोप- ममकः, यशोभद्रायैः स्थापितमिदं, नपुरस्कारः वान्तादानं अधो गतिः पधिः कलहवर्जनं आकीर्णावमानव- नयाश्च
२८६ गृहे दुर्लभो धर्मः आतङ्कसङ्कल्पो र्जनं दृष्टाहृतान्नः संसृष्टकल्पः अम- इति दशवकालिकस्य सचूडा. वधाय, सोपक्लेशबन्धसावद्येतरौ गृह- द्यमांसाशी निर्मत्सरः निर्विकृतिकः द्वयस्य बृहद्विषयानुक्रमः॥ वासपर्यायौ, साधारणा भोगाः पृथ- कायोत्सर्गकारी खाध्यायरतः शय्या
॥१६३॥

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374