Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 333
________________ चरकः, भवं क्षिपन् क्षपका, भवान्तः, ४११-४८१* समाहितचित्तः स्यवशः अ-1 देहः अनिदानकुतूहलः परीषहादि-18 भिक्षणात् भिक्षुः ऋणक्षपणाद्वा, तपः- वान्तापानः पृथिव्यविराधकः शीतो- भाक् तपोरतः हस्तादिसंयतः अध्यासंयमाभ्यां तपस्वी, निर्मन्थैकार्थिकानि दकापायी अन्यज्वलन: अनलावी- स्मरतः श्रुतार्थवित् अमूर्छः अज्ञा(२८) संवेगादीनि लिङ्गानि (१७) जकः हरिताच्छेदी सचित्तपरिहारी तोंछ: क्रयविक्रयसन्निधिविरतः अअध्ययनगुणो भिक्षुः, नान्यः अगुण- सानुकम्पो औद्देशिकादित्यागी अत्वात् , सुवर्णवत् न, विषघातनादयः सङ्गः रसागृद्धः ऋद्ध्यादिनिरीहः पपचनपाचनः आत्मसमषटकायःम(८) सुवर्णगुणाः, कपच्छेदाविशुद्धं रिभवोत्कर्षरहितः आर्यपदवेदी - हाव्रतस्पर्शी आश्रवनिरोधी वान्तकविषघातादिगुणवत् सुवर्ण, न शेषं, न पायो ध्रुवयोगी रूप्यरजतादिरहितः हासः भिक्षुः, मोक्षश्वास्य २६९ नामरूपाभ्यां भिक्षुः, युक्तिसुवर्णेऽपि गृहियोगवर्जी सम्यग्दृष्ट्यादिः असन्नि ॥ इति समिक्ष्वध्ययनम् ॥ न सुवर्णता, अध्ययनोक्ता भिक्षुगुणाः, तद्रहितो भिक्षुको न भिक्षुः धिक: निमनितसाधर्मिकः स्वाध्या- . ॥ अथ रतिवाक्यचूडा ॥ युक्तिसुवर्णवत् , उद्दिष्टकृतभोजी षट् यरतः अव्युग्रहकथः अकोपनः नि-३६१-३६३ चूलिकानिक्षेपाः (४) द्रव्ये सचि. · कायमईनः गृहकर्ता जलजीवपायी भृतेन्द्रियः प्रशान्तादिः आक्रोशादि सादिषु कुर्कुटचूडामणिमयूरादीनां, कथं मिनुः, अध्ययनोक्तगुणो सहनः समसुखदुःखः प्रतिमाप्रतिपन्नः क्षेत्रे लोकनिष्कुटमन्दरचूडाकूटादयः, : भिक्षुः २६४ निर्भया गुणतपोरतः व्युत्सृष्टत्यक्त- काले अधिकमाससंवत्सगै २७० २८ नंद्या.

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374