Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 331
________________ "1" MASAULSLAGSSSSSCHUS काये अभ्युत्थानाचल्यासनदानामि- गुरवः शिखीव नाम इव अनर्थाय ४१८-४२४* अविनीतस्य काष्ठवत् वहनं, प्रकृतिकर्मशुश्रूषानुगमसंसाधनानि अबोधये च, पावकाद्याक्रमणादिवत्, शिक्षायां कोपनः श्रीनिषेधकः, वि(८) वाचि हितमितापरुषानुवीच्य- आशातना दुर्मोचा च, पर्वतादि- नीताविनीतयोस्तथाविधड्यगजवत् भाषा (४) मनसि कुशलाकुशलो- भेदादिवच्च, मोक्षाकांक्षी गुरुप्रसादे नरनारीवत् देवेशगुह्यकवत् सुखदीरणरोधौ २४१ प्सी २४५ दुःखे २४८ ३२५-३२८ परानुवृत्तिमये प्रतिरूपे तीर्थत्य प्रतिरूप तीर्थ-४०९-४१५* उपगतज्ञानोऽप्याचार्यमुपति-४२० ४२५-४३८* आचार्यशुश्रूषया शिक्षावृद्धिः, करसिद्धकुलगुणसङ्घक्रियाधर्मज्ञान- ठेत् , धर्मपदशिक्षक सत्कारयेत् , शिल्पाद्यर्थ गृहिणोऽपि बन्धवधादि, ज्ञान्याचारस्थविरोपाध्यायगणिनामलज्जादयादिशिक्षकं पूजयेत्, श्रुत गुरुपूजकाश्च, किं पुनः श्रुतग्रहे, नाशातनाभक्तिबहुमानकीर्तनैः (५२) शीलयुतः सूरिः सूर्यवत् इन्द्रवत् च नीचशय्यागतिस्थानादि, अपराधक्षाकेवलिनामप्रतिरूपः २४२ न्द्रवच्च धर्मकामिनां तोष्यः, आ मणा, दुर्बुद्धिर्गलिगोवत् नोदनार्थी, द्रव्यसमाधौ त्रिफलादि, भावसमधौ कालादिकमवेक्ष्य कुर्यात् , विनयादर्शनज्ञानचारित्रतपांसि चार्याराधकस्य सिद्धिः । २४६ विनयफलं ज्ञात्वा शिक्षेत, न च३९९-४०८* स्तम्भक्रोधमदप्रमादेभ्यो वि- ॥ इति प्रथम उद्देशः॥ ण्डादिकस्य मोक्षः, निर्देशवादीनां नयाशिक्षणं, मन्दवालाल्पश्रुत इति ४१६-४१७* मूलात् स्कन्धादिवत् धर्मात् सिद्धिः २५१ गुरुनिन्दया मिथ्यात्वं, आशातिता | कीर्तिश्रुतादि, २४६ ॥ इति द्वितीय उद्देशः॥ ..

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374