Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
दशव
नन्यादिअनु. आव.
ओष. दश. पिण्ड, उत्त.
कालिके. ८-९ अ.
॥ १६१॥
दिघट्टनादिवर्जन, व्यजनवर्जनं तृणादि पीडाद्यभावे धर्मकृतिः क्रोधादेरवमने ३९५-३९८* निष्क्रम गश्रद्धापालनं तपः-18
छेदादिवर्जनं त्रसहिंसावर्जनं २२९ ।। दोषाः घातोपायाः फलं च २३४ स्वाध्यायादि स्वाध्यायध्यानादिफलं ३४७-३५०* अष्ट सूक्ष्माणि
३७५-३८४* रत्नाधिकविनयादि अल्पनि- दुःखसह जितेन्द्रियादेर्मोक्षः २३९ ३५१-३६२* पात्रादिप्रतिलेखना उच्चारा- द्रत्वादि श्रमणधर्मयोगादि बहुश्रुत- ॥ इत्याचारप्रणिध्यध्ययनम् ८॥
दिपरिष्ठापना परागारे स्थानभाषा- पर्युपासनादि आलीनगुप्तत्वादि पक्षा- ॥अथ विनयसमाध्यध्य० ॥ यतना, दृष्टादेरनाख्येयत्वं, गृहियो- दिष्वनिषदनं पृष्ठमांसादिवर्जनं अप्री-३११-३२४ विनयसमाध्योनिक्षेपाः (४-४)। गासमाचारः, लाभालाभानिर्देशः, अ- तिकवर्जनं दृष्टादिवादित्वं अनुपहासः द्रव्ये तिनिशसुवर्णादीनि, भावे लोप्रासुकक्रीताद्यभोजनं, सन्निधिवर्जनं,
कोपचारे अभ्युत्थानाखल्यासनातिरूक्षवृत्तित्वादि, शब्देऽरागः, स्पर्श-३८५-३९४* नक्षत्राद्यनाख्यानं उच्चारभूमि- थिदेवपूजाः (५) अर्थे कामे भये च असहन, क्षुदादिसहन, रात्रावभोजनं युक्तशय्यादि नारीकथावर्जनादि चि- भ्यासवृत्तिऽछन्दोऽनुवर्तनावसरदान- | च २३२
त्रस्थस्त्रियः अध्यानं अकर्णनाशाया दानाभ्युत्थानाजल्यासनदानादि, मोक्षे ३६३-३७४* अतिन्तनादि परिभववर्जनादि अपि वर्जनं विभूषादेर्विषत्वं अंगाद्य- (५), दर्शने सद्भावश्रद्धानं ज्ञाने पठन
संवरणादि जितेन्द्रियत्वादि अमोघ- निरीक्षणं विषयेष्वप्रेम अतृष्णत्वादि गुणनकृत्यानि चारित्रे कर्मापचयः वचनत्वादि भोगनिवृत्त्यादि, जरादि
२३८
तपसि स्वर्गमोक्षसाधनं, प्रतिरूपे
॥१६१॥

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374