________________
दशव
नन्यादिअनु. आव.
ओष. दश. पिण्ड, उत्त.
कालिके. ८-९ अ.
॥ १६१॥
दिघट्टनादिवर्जन, व्यजनवर्जनं तृणादि पीडाद्यभावे धर्मकृतिः क्रोधादेरवमने ३९५-३९८* निष्क्रम गश्रद्धापालनं तपः-18
छेदादिवर्जनं त्रसहिंसावर्जनं २२९ ।। दोषाः घातोपायाः फलं च २३४ स्वाध्यायादि स्वाध्यायध्यानादिफलं ३४७-३५०* अष्ट सूक्ष्माणि
३७५-३८४* रत्नाधिकविनयादि अल्पनि- दुःखसह जितेन्द्रियादेर्मोक्षः २३९ ३५१-३६२* पात्रादिप्रतिलेखना उच्चारा- द्रत्वादि श्रमणधर्मयोगादि बहुश्रुत- ॥ इत्याचारप्रणिध्यध्ययनम् ८॥
दिपरिष्ठापना परागारे स्थानभाषा- पर्युपासनादि आलीनगुप्तत्वादि पक्षा- ॥अथ विनयसमाध्यध्य० ॥ यतना, दृष्टादेरनाख्येयत्वं, गृहियो- दिष्वनिषदनं पृष्ठमांसादिवर्जनं अप्री-३११-३२४ विनयसमाध्योनिक्षेपाः (४-४)। गासमाचारः, लाभालाभानिर्देशः, अ- तिकवर्जनं दृष्टादिवादित्वं अनुपहासः द्रव्ये तिनिशसुवर्णादीनि, भावे लोप्रासुकक्रीताद्यभोजनं, सन्निधिवर्जनं,
कोपचारे अभ्युत्थानाखल्यासनातिरूक्षवृत्तित्वादि, शब्देऽरागः, स्पर्श-३८५-३९४* नक्षत्राद्यनाख्यानं उच्चारभूमि- थिदेवपूजाः (५) अर्थे कामे भये च असहन, क्षुदादिसहन, रात्रावभोजनं युक्तशय्यादि नारीकथावर्जनादि चि- भ्यासवृत्तिऽछन्दोऽनुवर्तनावसरदान- | च २३२
त्रस्थस्त्रियः अध्यानं अकर्णनाशाया दानाभ्युत्थानाजल्यासनदानादि, मोक्षे ३६३-३७४* अतिन्तनादि परिभववर्जनादि अपि वर्जनं विभूषादेर्विषत्वं अंगाद्य- (५), दर्शने सद्भावश्रद्धानं ज्ञाने पठन
संवरणादि जितेन्द्रियत्वादि अमोघ- निरीक्षणं विषयेष्वप्रेम अतृष्णत्वादि गुणनकृत्यानि चारित्रे कर्मापचयः वचनत्वादि भोगनिवृत्त्यादि, जरादि
२३८
तपसि स्वर्गमोक्षसाधनं, प्रतिरूपे
॥१६१॥