SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ "1" MASAULSLAGSSSSSCHUS काये अभ्युत्थानाचल्यासनदानामि- गुरवः शिखीव नाम इव अनर्थाय ४१८-४२४* अविनीतस्य काष्ठवत् वहनं, प्रकृतिकर्मशुश्रूषानुगमसंसाधनानि अबोधये च, पावकाद्याक्रमणादिवत्, शिक्षायां कोपनः श्रीनिषेधकः, वि(८) वाचि हितमितापरुषानुवीच्य- आशातना दुर्मोचा च, पर्वतादि- नीताविनीतयोस्तथाविधड्यगजवत् भाषा (४) मनसि कुशलाकुशलो- भेदादिवच्च, मोक्षाकांक्षी गुरुप्रसादे नरनारीवत् देवेशगुह्यकवत् सुखदीरणरोधौ २४१ प्सी २४५ दुःखे २४८ ३२५-३२८ परानुवृत्तिमये प्रतिरूपे तीर्थत्य प्रतिरूप तीर्थ-४०९-४१५* उपगतज्ञानोऽप्याचार्यमुपति-४२० ४२५-४३८* आचार्यशुश्रूषया शिक्षावृद्धिः, करसिद्धकुलगुणसङ्घक्रियाधर्मज्ञान- ठेत् , धर्मपदशिक्षक सत्कारयेत् , शिल्पाद्यर्थ गृहिणोऽपि बन्धवधादि, ज्ञान्याचारस्थविरोपाध्यायगणिनामलज्जादयादिशिक्षकं पूजयेत्, श्रुत गुरुपूजकाश्च, किं पुनः श्रुतग्रहे, नाशातनाभक्तिबहुमानकीर्तनैः (५२) शीलयुतः सूरिः सूर्यवत् इन्द्रवत् च नीचशय्यागतिस्थानादि, अपराधक्षाकेवलिनामप्रतिरूपः २४२ न्द्रवच्च धर्मकामिनां तोष्यः, आ मणा, दुर्बुद्धिर्गलिगोवत् नोदनार्थी, द्रव्यसमाधौ त्रिफलादि, भावसमधौ कालादिकमवेक्ष्य कुर्यात् , विनयादर्शनज्ञानचारित्रतपांसि चार्याराधकस्य सिद्धिः । २४६ विनयफलं ज्ञात्वा शिक्षेत, न च३९९-४०८* स्तम्भक्रोधमदप्रमादेभ्यो वि- ॥ इति प्रथम उद्देशः॥ ण्डादिकस्य मोक्षः, निर्देशवादीनां नयाशिक्षणं, मन्दवालाल्पश्रुत इति ४१६-४१७* मूलात् स्कन्धादिवत् धर्मात् सिद्धिः २५१ गुरुनिन्दया मिथ्यात्वं, आशातिता | कीर्तिश्रुतादि, २४६ ॥ इति द्वितीय उद्देशः॥ ..
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy