________________
नन्द्यादिअनु. आव. ओघ. दश. पिण्ड. उत्त.
॥ १६२ ॥
४३९-४६१* इंङ्गितं ज्ञात्वा आचार्यमारा | १७-४५५* शुश्रूषाप्रतिपत्तिः आराधनाऽ- | धवेत्, आचाराव विनयः, गुर्वना- जुत्कर्षः विनये २५६
शासन ः पूज्यः, रानिकादिषु विनीतः, १८-४५६* ज्ञानैकाम चित्तस्वपरस्थापनानि अज्ञातादि, अल्पेच्छादि, वाकंश्रुते २५७
कसह, दुरुक्तानि वैरानुबंधीनि, १९-४५७* इहलोकपरलोककीर्त्याद्यर्थं न, धर्माय वचनाभिघातसहनं, अवर्ण- किंतु निर्जरायै तपः वादप्रत्यनीकावधारणीवर्जकः, लोलु- २०-४५८-४६०* इहलोकपरलोककीर्त्याद्यैर्न पादिरहितः, समरागद्वेषः, अहेलकः, किन्त्वातैर्हेतुभिः उक्तसमाधिमान् पूज्यपूजकादि, पञ्चव्रतादि, गुरु- स्वपक्षक्षेमकारी सिद्धो देवो वा स्यात् । प्रतिचरणात् मोक्षः २५५ २५८
॥ इति चतुर्थ उद्देशः ॥ ॥ इति विनयाध्ययनम् ९ ॥ अथ समिक्ष्वध्य० ॥
| ३३०-३६० सकारनिक्षेपाः (४) द्रव्ये प्रशं ।
॥ इति तृतीय उद्देश ॥
विनयश्रुततपआचारसमाध्युदेशः, विनयादिपण्डिता आत्मा
रामाः २५६
१६-४५४*
सानिर्देशास्तिभावेषु एतत्सूत्रोक्तकरणीयो भिक्षुः अध्ययनगुणनिथुक्का, भिक्षुर्निक्षेपाः (४) निरुक्तोकार्थिकलिङ्गानि नागुणस्थितो भिक्षुः, पावयवाः, भेदकभेदन भेतव्यानि अविरता याचका द्रव्यभिक्षाकाः, सदारम्भकाः गृहिणोऽपि, मिथ्याहष्टिहिं सकाब्रह्मचारिपरिग्रहरतस चित्तपचदुद्दिष्टभोजिनः, करणयोगयोगात्मादित्रिकत्रिकमन्तः स्त्रीपरिग्रहवन्तः द्रव्ये भिक्षवः, भावे उपयुक्तो ज्ञाता गुणवांश्च, भेचा, ज्ञानी तपो भेदनं कर्म भेत्तव्यं, क्षुधो भेदात् भिक्षुः यतनाद्यतिः संयमचरणात्
दशवैकालिके. ९-१० अ.
॥ १६२ ॥