Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 329
________________ | २८२-२४७ नेपध्यस्त्रियं स्त्रीत्वेन भाषणे | चेत्पापं तदाऽनृते किं न १, एष्यदादौ * शंक्यतां न ब्रूयात् २१५ २८८-२९७ परुषादि काणादि होलादि आर्यिकादि हलादि न ब्रूयात् २१६ २९८-३०२ पुंस्त्रीति स्थूलादि दोह्यादि न ब्रूयात्, परिवृढादि युवगवित्यादि ब्रूयात् २१७ | ३०३ - ३१२* प्रासादादि-पीठादि -आसनादियोग्या इति न श्रूयात्, जातिमन्त इत्यादि श्रूयात्, पकफलेत्यादि न, असंस्तृता इत्यादि ब्रूयात् २१९ ३९३-३२३* पक्क ओषधिः इत्यादि न ब्रूयात् रूढा इत्यादि ब्रूयात् संखड्यादौ वागूविधिः, नद्यादौ आहारादौ २९५-३०० आचारेऽतिदेशः, द्रव्यभावाभ्यां | ३२४-३३१ उत्कृष्टमहार्षतादौ सन्देशे क्रयादौ अल्पार्थतादौ च वाग्विधिः २२१ आस्व आयात इत्यादि नासंय ताय लपेत्, असाधुं साधुं नालपेत्, ज्ञानादियुतं साधुमालपेत्, युद्धे जया- ३०१-३१० क्रोधादिरोधे नोइन्द्रियप्रणिधिः, जयौ वातवृष्टयादि मेघादिकं देवादि- कषायारोधे गजनानवत् इक्षुपुष्पवत् त्वेन सावद्यानुमोदकत्वेन न ब्रूयात्, निष्फलं श्रामण्यं शुद्धेः प्रशस्ताप्रशअवधारणोपघातक्रोधादियुतं न ब्रूस्तत्वं तयोः फलं, अनायतनानि यात् २२३ त्यक्त्वा संयमार्थ प्रणिधिः, प्रणिध्यप्रणिधिफलं २२७ ३३५-३४६* आचारप्रणिधिप्रतिज्ञा, पृथ्व्यादयो जीवाः तद्बधवर्जनं, तदूवधभेदनिषदनादिवर्जनं, शीतोदकं उदका• दिसेवासंलेखनादिवर्जनं, अम्मा ३३२-३३४* अनुवीच्यभाषायां प्रशंसा, हितानुलोमतादि तत्फलं च २२४ ॥ इति वाक्यशुद्ध्यध्ययनम् ७ ॥ ॥ अथाचारप्रणिध्यध्य० ॥ प्रणिधिः, द्रव्ये निधानादि, भावे इन्द्रियनोइन्द्रिययोः रागादित्यागः प्रशस्तः, अन्यथाऽप्रशस्तः, तुरगवत् इन्द्रियाणि २२५

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374