Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
नन्यादिअनु. आव. ओघ. दश. पिण्ड, उत्त.
पिण्डनियुक्तिबृहद्विषयानुक्रमः
॥ १६७॥
ल्पबहुलेपद्रव्यादि, संसृष्टहस्तामत्र- मत्स्यदृष्टान्तः, भावे संयोजनाद्याः, याऽऽहारमानम् १७५ सावशेषद्रव्यैर्भलाः १६९ ।
अर्थसिद्धयै चरितकल्पिताहरणे, सा- ६५५-६६० साङ्गारसधूमौ तदोषाश्च १७६
धोरात्मानुशासनम् १७२ ६६१-६७१ क्षुद्वेदनादीनि कारणानि, आत६२७-६२८ छर्दिते शीतोष्णमिश्रचतुर्भझ्य
|६३६.६४१ द्रव्यसंयोजना बहि, पात्रकव- कादीनि न्यूनाहारकारणानि, उपस्तदोषाश्च, शीतोष्णच्छर्दिते कायदाह
लवदनेष्वन्तः, रसहेतो दोषः, अप- संहारः, धर्मावश्यकयोगानामहानिः षट्कायविराधनाः, मधुबिन्दुदृष्टान्तः वादश्च १७३ । । प्रयोजनं, सूत्रविधिना विराधना नि१७० ६४२-६४३ पुरुषादेराहारप्रमाणं यात्रामात्रा
जेराफला १७९ ॥ इत्येषणादोषाः॥ .
हारश्च मुनिः
६४४-६५४ अतिबहुकमतिबहुशः प्रकामनि- ॥ इति ग्रासैषणादोषाः॥ ॥ अथ ग्रासैषणादोषाः॥ कामाभ्यां प्रमाणं, हीनादिभोजने ॥ इति पिण्डनियुक्तिः॥ ६२९-६३५ प्रासेषणानिक्षेपाः (४) द्रव्ये गुणाः, हितमितस्वरूपं, कालापेक्ष
॥१६७॥

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374