SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ नन्यादिअनु. आव. ओघ. दश. पिण्ड, उत्त. पिण्डनियुक्तिबृहद्विषयानुक्रमः ॥ १६७॥ ल्पबहुलेपद्रव्यादि, संसृष्टहस्तामत्र- मत्स्यदृष्टान्तः, भावे संयोजनाद्याः, याऽऽहारमानम् १७५ सावशेषद्रव्यैर्भलाः १६९ । अर्थसिद्धयै चरितकल्पिताहरणे, सा- ६५५-६६० साङ्गारसधूमौ तदोषाश्च १७६ धोरात्मानुशासनम् १७२ ६६१-६७१ क्षुद्वेदनादीनि कारणानि, आत६२७-६२८ छर्दिते शीतोष्णमिश्रचतुर्भझ्य |६३६.६४१ द्रव्यसंयोजना बहि, पात्रकव- कादीनि न्यूनाहारकारणानि, उपस्तदोषाश्च, शीतोष्णच्छर्दिते कायदाह लवदनेष्वन्तः, रसहेतो दोषः, अप- संहारः, धर्मावश्यकयोगानामहानिः षट्कायविराधनाः, मधुबिन्दुदृष्टान्तः वादश्च १७३ । । प्रयोजनं, सूत्रविधिना विराधना नि१७० ६४२-६४३ पुरुषादेराहारप्रमाणं यात्रामात्रा जेराफला १७९ ॥ इत्येषणादोषाः॥ . हारश्च मुनिः ६४४-६५४ अतिबहुकमतिबहुशः प्रकामनि- ॥ इति ग्रासैषणादोषाः॥ ॥ अथ ग्रासैषणादोषाः॥ कामाभ्यां प्रमाणं, हीनादिभोजने ॥ इति पिण्डनियुक्तिः॥ ६२९-६३५ प्रासेषणानिक्षेपाः (४) द्रव्ये गुणाः, हितमितस्वरूपं, कालापेक्ष ॥१६७॥
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy