SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ SARAKAA अत्यणे यूथदृष्टान्तः, भावे शङ्कितादि (१०), स्थानयोः, कल्याकल्प्यविधिः, सप्त-५७२-६०४ बालवृद्धमत्तोन्मत्तादिचत्वारिंश१४७ विधो विध्यातायग्निः, यतना च, द्विधदायकेषु केषुचिजना तदोषाश्च ५२१-५३० प्रहणभोगयोश्चतुर्भङ्गी, उद्गम- अनत्युष्णोदकमघट्टितकर्ण प्राचं, १६४ (१६) प्रक्षितादि(९)षु शङ्का, उप- पार्शवलिप्तानत्युष्णापरिशाटाघट्टन- ६०५-६०८ सचित्ताचित्तमित्रैरुन्मिश्रे चतुयोगाच्छुद्धिः, श्रुतोपयोगगृहीतं भङ्गाः, भङ्गानयनरीतिः, अत्युष्णे भङ्गयः, संहृतोन्मिश्रयोर्विशेषः, आकेवल्यपि भुके, अन्यथा श्रुताप्रामा- दोषाः, वातहरितयोरनन्तरपरम्पर- ईशुष्कस्तोकबहुचतुर्भङ्गया, कल्प्याण्यादि, परिणामाशुद्धः शङ्कासद्भावे भेदौ १५४ कल्यविधिश्च १६५ . . चानेषणीवम् १४८ |५५८-५६२ सचिचाचित्तमिश्रेषु पिहितेषु च-६०९-६१२ अपरिणते द्रव्ये षट् काया:, ५३१-५३९ प्रक्षिते सचित्ते पृथिव्यब्वनस्प- तुर्भयः, चरमे भजना १५५ । भावे दातृगृहीत्रोः १६६ तयः, अचित्ते गर्हितेतरे, हस्तमा-५६३-५७१ सचिचाचित्तमिश्रसंहरणेषु च-६१३-६२६ लिप्ते दया दिलेपोऽपि वयः, त्रयोश्चतुर्भङ्गी, संसक्तिमदकल्प्यम् तुर्भपया, तल्लक्षणं, अचित्ते आ-1 नित्यतपसा संयमादिहानेर्भोजनं, १५० धारसंहियमाणयोः शुष्काईस्तोकब- पण्मास्याचाम्लैर्भोजनं,महाराष्ट्रादिवत् ५४०-५५७ निक्षिप्ते सचित्तमिश्रयोरनन्तरप- हुचतुर्भङ्गया, तत्र कल्प्याकल्प्यवि- अलेपेन यापना, तक्रादीनां, ग्रहण, सम्परे, सचित्ते पोढा, स्वस्थानपर- चिर्दोषाश्च १५७ शीता आहारोपधिशय्याः, अलेपा SAKASEARCAERG +SSSSSS
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy