SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ नन्द्यादिअनु. आव. ओघ, दश. पिण्ड, उत्त. ॥ १६६ ॥ कल्पयाकल्प्य - शुष्का चतुर्भङ्गी, विधिः, उद्गमकोट्यां षटुं, शेषा वि दूती, लोकोत्तरे उभयपक्षे च धन- ४८४-४९३ संस्तवस्वरूपं सम्बन्धिवचनयोः दत्तदृष्टान्तः १२७ पूर्वपचादौ च १४१ शोधिः, नवाष्टादशादिकोट्यः, गृह्यु- ४३५-४३६, ३३-३४+ लाभालाभादि षड़िधं ४९४ ४९९ विद्यायां मन्त्रे च भिक्षूपासकः वा उद्गमदोषाः १२० निमित्तं, भोगिनीदृष्टान्तः १२८ पादलिप्तञ्च दृष्टान्तौ १४२ | ४३७-४४२ जातिकुलगणकर्मशिल्पैः सूचा- ५०० ५१३, ३५-३७+ चूर्णे चाणाक्यक्षुसूचाभ्यामाजीव: लकौ पादलेपे समितसूरयः, क्षताक्षतयोन्योर्विवाहे च युक्तीयुग्मं, गर्भे नृपपदयो १४६ ॥ इत्युद्गमदोषाः ॥ ॥ अथोत्पादनादोषाः ॥ ४०४-४०९ द्रव्योत्पादनायां सचित्तादि भावोत्पादनायां धात्र्यादयो दोषाः (१६) १२१ ४१०-४२७, ३१-३२+ क्षीरमज्जनमण्डन- ४५६-४६० क्रीडनाधात्रीत्वानि करणकारणाभ्यां, धात्री शब्दव्युत्पत्तिः, धात्रीदोषगुणा- ४६१-४८३ घृतपूर्ण सेवक कामोदकसिंह के १३३ शरदृष्टान्ताः क्रोधादिषु, क्रोधादिकारणानि च १३९ दिनिरूपणं, दत्तदृष्टान्तोऽत्र १२६ ४२८-४.३४ स्वग्रामपरमामप्रकटच्छन्नभेदा १३० ४४३-४५५ श्रमणमाहनकृपणातिथिश्वभिर्वनीपकः, निर्मन्थादयः श्रमणभेदाः, वनीपकत्वे दोषाः १३२ त्रिविधाश्चिकित्सास्तद्दोषाश्च ५१४- ५१५ साधुसमुत्था उत्पादनादोषाः, एषाणायां शङ्कितभावापरिणतौ साधोः, शेषा गृहस्थात् १२२ ॥ इत्युत्पादनादोषाः ॥ ॥ अथ एषणादोषाः ॥ ५१६-५२० एषणानिक्षेपाः (४) द्रव्ये वानर पिण्डनियुक्तिगृह - द्विषया नुक्रमः. ॥ १६६ ॥
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy