SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ AMALASS २८५-२९१, २६-२७+ बादरसूक्ष्मप्राभ- ष्टान्तः, लोकोत्तरे वनादौ मलिन- ३५७-३६५ मालापहृते जघन्योत्कृष्टे, भिक्षु तिके मङ्गलपुण्यार्थाय, तत्फलं च 'तादिदोषाः, अपवादश्च १०० । दृष्टान्तः, दातृपतनादि, उत्कृष्ट का उत्वष्कनावष्वकनाभ्यां ९३३२३-३२८ परिवर्तिते लौकिकलोकोत्तरयो- पिलः, ऊर्ध्वाधस्तिर्यग्भेदाः, अपवा२९२-३०५ प्रादुष्करणसंभवे भिक्षुकत्रयह- स्तव्यान्यद्रव्ये, लौकिके शाल्योदन दश्च ११० टान्तः, प्रकटकरणे चुल्यादेर्बहिरान- दृष्टान्तः, लोकोत्तरे ऊनाधिकव-1.. ऊनाधिकव-३६६-३७६ प्रभुस्वामिस्तेनाऽऽच्छिन्नानि, प्रभो। यनं, प्रकाशकरणे रत्नादिना छिस्नादौ दोषास्तदपवादश्च १०२ गोपः, दोषा अपवादश्च ११३ । द्रादिना च, आत्मार्थीकृतं कल्पते, ३२९-३४६ अभ्याहृते आचीर्णानाचीणे नि-... ३७७-३८७ सामान्यनिसृष्टे लोलुपभिक्षुविशुद्धिकोटित्वम् । ९५ शीथानिशीथे स्वग्रामपरप्रामे जलपथ ष्टान्तः, भोजनानिसृष्टे, छिन्ने कल्प्यं, स्थलपथौ, दोषाश्व, त्रिगृहाद् वाटका३०६-३१५ क्रीते आत्मपरद्रव्यभावक्री देश्च परतः, परप्रामनिशीथे धनावह हस्तिनिसृष्टं दृष्टमप्यकल्प्यम् ११५ तानि, सचित्तादि परद्रव्ये, आत्म दृष्टान्तः, हस्तशतादाचीर्ण, उत्कृष्टा-३८८-३९१ यावदार्थकखगृहसाधुमित्रैरध्यवद्रव्ये निर्माल्यादि, परभावे मङ्खह- दिभेदाः १०५ पूरकनिधा, मिश्राद्भेदः, कल्प्याष्टान्तः, आत्मभावे धर्मकथावादक्ष-३४७-३५६ उद्भिन्ने पिहितकपाटौ प्रासुका- कल्प्यविधिः ११६ पगादि (९) ९९ प्रासुके, षट्रायदोषाः, दानादिदोषाः, ३९२-४०३, २८-३०+ विशोध्यविशोधि३१६-३२२ प्रामित्ये लौकिके भगिनीह- अकुञ्चितकपाटे आचीर्णम् १०७ कोट्यौ, द्रव्यक्षेत्रकालभावैर्विवेका,
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy