Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 341
________________ SARAKAA अत्यणे यूथदृष्टान्तः, भावे शङ्कितादि (१०), स्थानयोः, कल्याकल्प्यविधिः, सप्त-५७२-६०४ बालवृद्धमत्तोन्मत्तादिचत्वारिंश१४७ विधो विध्यातायग्निः, यतना च, द्विधदायकेषु केषुचिजना तदोषाश्च ५२१-५३० प्रहणभोगयोश्चतुर्भङ्गी, उद्गम- अनत्युष्णोदकमघट्टितकर्ण प्राचं, १६४ (१६) प्रक्षितादि(९)षु शङ्का, उप- पार्शवलिप्तानत्युष्णापरिशाटाघट्टन- ६०५-६०८ सचित्ताचित्तमित्रैरुन्मिश्रे चतुयोगाच्छुद्धिः, श्रुतोपयोगगृहीतं भङ्गाः, भङ्गानयनरीतिः, अत्युष्णे भङ्गयः, संहृतोन्मिश्रयोर्विशेषः, आकेवल्यपि भुके, अन्यथा श्रुताप्रामा- दोषाः, वातहरितयोरनन्तरपरम्पर- ईशुष्कस्तोकबहुचतुर्भङ्गया, कल्प्याण्यादि, परिणामाशुद्धः शङ्कासद्भावे भेदौ १५४ कल्यविधिश्च १६५ . . चानेषणीवम् १४८ |५५८-५६२ सचिचाचित्तमिश्रेषु पिहितेषु च-६०९-६१२ अपरिणते द्रव्ये षट् काया:, ५३१-५३९ प्रक्षिते सचित्ते पृथिव्यब्वनस्प- तुर्भयः, चरमे भजना १५५ । भावे दातृगृहीत्रोः १६६ तयः, अचित्ते गर्हितेतरे, हस्तमा-५६३-५७१ सचिचाचित्तमिश्रसंहरणेषु च-६१३-६२६ लिप्ते दया दिलेपोऽपि वयः, त्रयोश्चतुर्भङ्गी, संसक्तिमदकल्प्यम् तुर्भपया, तल्लक्षणं, अचित्ते आ-1 नित्यतपसा संयमादिहानेर्भोजनं, १५० धारसंहियमाणयोः शुष्काईस्तोकब- पण्मास्याचाम्लैर्भोजनं,महाराष्ट्रादिवत् ५४०-५५७ निक्षिप्ते सचित्तमिश्रयोरनन्तरप- हुचतुर्भङ्गया, तत्र कल्प्याकल्प्यवि- अलेपेन यापना, तक्रादीनां, ग्रहण, सम्परे, सचित्ते पोढा, स्वस्थानपर- चिर्दोषाश्च १५७ शीता आहारोपधिशय्याः, अलेपा SAKASEARCAERG +SSSSSS

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374