Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 338
________________ नन्यादिअनु. आव. ओष. दश. पिण्ड.उत्त. ॥१६५॥ १७९-१८२ अतिक्रमाद्याश्चत्वारः, नूपुरप-1 डम्बकप्रियङ्करदृष्टान्तौ, उद्यान- । भावपूतिस्वरूपं, उद्गमकोव्यामाधाक- पिण्डनि ण्डिताहस्तिदृष्टान्तेन अतिक्रमादिषु दर्शिदृष्टान्तश्च, आधाकर्मभोगिनो मिकाद्याः, उपकरणे द्रव्यपाने च युक्तिबृहवृत्तिः, अतिक्रमादिस्वरूपम् ६८ बोडत्वमेव ७७ बादरपूतिः, भक्तपूतिस्वरूपं, चुयु- द्विषया१८३-१८८ आधाकर्मप्रहे आज्ञाऽनवस्थामि-२१८-२४२ विभागौदेशिके उद्दिष्टकृतकर्म खादिचतुर्भङ्गिका, त्रिष्वकल्प्यं, अ नुक्रमः थ्यात्वविराधनाः ७. २३+ चतुष्ककेन द्वादश भेदाः, ओघोड़े कारादिर्न सूक्ष्मपूतिः, आधाकर्मपा| १८९-२०५ आधाकर्म तत्स्पृष्टं तद्भाजनस्थितं, शिकसंभवस्वरूपे, रेखादिना त त्रस्याकल्पत्रये सूक्ष्मपूतिता, त्वक्परिहारश्च, वान्तादिवभोज्यं, उग्र- ज्ज्ञानं, गोवत्सदृष्टान्तेन उपयुक्तता, प्रमाणं पूतिः, आधाकर्मग्रहे त्रीन तेजोदृष्टान्तः, अन्यसमयेषूष्ट्रीक्षी- विभागौदेशिके संभवः, उद्देशसमु दिवसान् पूतिः,तत्परिज्ञानोपायः ८८ २७१-२७६, २४+ वेधकविषवत् सहस्रान्त-12 रादिवत् , अशुचिस्पृष्टवत् , अशुचि- देशादेशसमादेशभेदाः, तत्स्वरूपं, रितमपि मिश्रमकल्प्य, यावदर्थिकभाजनस्थवच्च स्पृष्टस्तद्भाजनस्थितयोः द्रव्यक्षेत्रकालभावैश्छिन्नाच्छिन्ने,उद्दिष्टे पाखण्डिसाधुमिश्रस्वरूपं, कल्पत्रये परिहारः, अविधिपरिहारेऽगीतार्थ- कल्प्याकल्प्यविधिः, संप्रदाने च, कल्प्यता ८९ दृष्टान्तः, विधिपरिहारे द्रव्यकुलदेश- तत्परिज्ञानोपायः, कौंदेशिके क दिशिक क- २७७-२८४, २५+ स्थापनायां स्वस्थानपरभावापेक्षणम् ७४ ल्ल्याकल्प्यविधिः ८२ स्थाने, अनन्तरपरम्परे, प्रहत्रयात्म२०६-२१७ परिणत्या बन्धाबन्धौ, वेषवि-२४३-२७० द्रव्यपूतौ छगणधार्मिकदृष्टान्तः, रतः, विकारीतराणि द्रव्याणि ९१ ॥१६५॥

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374