Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
द्रव्ये लड्डुकण्योतिस्तृणादि, भावे ज्ञानादि, लड्डुकप्रियकथानकं, उद्गमशुद्धेश्चारित्रशुद्धिस्ततो मोक्षश्च ३४ ९२-९३ आधाकर्मादिका (१६) उद्गमदोषाः ९४ आधाकर्मिके नामादीनि (८) द्वाराणि ३६ ९५-१२८, १६-२२ + आधाकर्मिकै कार्थिकानि (८) द्रव्याधायां धनुरादीनां प्रत्यभ्यादि, भावाधायां यमाधाय त्रिपातनं, द्रव्येsaः कर्मणि जलादिष्ववतरणं, भावे संयमस्थानादिषु, संयमश्रेणिस्वरूपं,
कर्मग्राही अधोऽवतीर्थ अधोभवायुः घनीकरणादि कुरुते पतति चाधोगती, द्रव्यात्मन्ने निदाऽनिदाभ्यां हिंसा, काया द्रव्यात्मनि, वधा -
घातः, निश्चयेन ज्ञानदर्शन | १२९-१३६ एकार्थिकचतुर्भङ्गी, भङ्गत्रयीबधोऽपि द्रव्यात्मकर्मणि ममतावियोजना ५२
षयः, भावेऽशुभ परिणतिः, आधा- १३७-१५९ साधर्मिकस्याधाकर्म, नामस्थापकर्मपरिणतः परकर्म आत्मकर्मीमाद्रव्यक्षेत्रकालप्रवचन लिङ्गदर्शनकुरुते सङ्क्रमशङ्का, कुटोपमया समाधिः केषाश्वित्, अशुभभावाद्रुरूणां, ग्रहणात्प्रसङ्गः, प्रतिसेवादि - भिरात्मकर्मता, क्रमेण तेषां गुरु- १६०-१७६ लघुते, न परानीते दुष्टतेति प्रतिसे बना, सुब्धो को प्रतिसेवना, तद्भोगिप्रशंसाऽनुमोदना, स्तेनराजपुत्रपल्लवणिक्प्रशंसाकारिणः प्रतिसेवा -
दिषु दृष्टान्ताः, तद्वदाधाकर्मभोगि- १७७-१७८ स्वपरपक्षस्वरूपं, कल्प्या कल्प्यता
नामपि ५०
(३) ज्ञान (५) चारित्रा (५-३) भिमह ( ४ ) भावना ( १२ ) भिः साधर्मिकखरूपं, प्रवचनादिषु चतुर्भयश्व तेषु कल्याकल्प्यता च ६२ अशनाद्याधाकर्म, कृतनिष्ठचतुभङ्गी, अशनस्याधाकर्मत्वे दृष्टान्तः, पानखाद्यस्वाद्यानामाधाकर्मता, प्रासुकीकरणं निष्ठिते, उपस्कृतं कृते, न छायावर्जनं न्याय्यम् ६७
च।

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374