________________
द्रव्ये लड्डुकण्योतिस्तृणादि, भावे ज्ञानादि, लड्डुकप्रियकथानकं, उद्गमशुद्धेश्चारित्रशुद्धिस्ततो मोक्षश्च ३४ ९२-९३ आधाकर्मादिका (१६) उद्गमदोषाः ९४ आधाकर्मिके नामादीनि (८) द्वाराणि ३६ ९५-१२८, १६-२२ + आधाकर्मिकै कार्थिकानि (८) द्रव्याधायां धनुरादीनां प्रत्यभ्यादि, भावाधायां यमाधाय त्रिपातनं, द्रव्येsaः कर्मणि जलादिष्ववतरणं, भावे संयमस्थानादिषु, संयमश्रेणिस्वरूपं,
कर्मग्राही अधोऽवतीर्थ अधोभवायुः घनीकरणादि कुरुते पतति चाधोगती, द्रव्यात्मन्ने निदाऽनिदाभ्यां हिंसा, काया द्रव्यात्मनि, वधा -
घातः, निश्चयेन ज्ञानदर्शन | १२९-१३६ एकार्थिकचतुर्भङ्गी, भङ्गत्रयीबधोऽपि द्रव्यात्मकर्मणि ममतावियोजना ५२
षयः, भावेऽशुभ परिणतिः, आधा- १३७-१५९ साधर्मिकस्याधाकर्म, नामस्थापकर्मपरिणतः परकर्म आत्मकर्मीमाद्रव्यक्षेत्रकालप्रवचन लिङ्गदर्शनकुरुते सङ्क्रमशङ्का, कुटोपमया समाधिः केषाश्वित्, अशुभभावाद्रुरूणां, ग्रहणात्प्रसङ्गः, प्रतिसेवादि - भिरात्मकर्मता, क्रमेण तेषां गुरु- १६०-१७६ लघुते, न परानीते दुष्टतेति प्रतिसे बना, सुब्धो को प्रतिसेवना, तद्भोगिप्रशंसाऽनुमोदना, स्तेनराजपुत्रपल्लवणिक्प्रशंसाकारिणः प्रतिसेवा -
दिषु दृष्टान्ताः, तद्वदाधाकर्मभोगि- १७७-१७८ स्वपरपक्षस्वरूपं, कल्प्या कल्प्यता
नामपि ५०
(३) ज्ञान (५) चारित्रा (५-३) भिमह ( ४ ) भावना ( १२ ) भिः साधर्मिकखरूपं, प्रवचनादिषु चतुर्भयश्व तेषु कल्याकल्प्यता च ६२ अशनाद्याधाकर्म, कृतनिष्ठचतुभङ्गी, अशनस्याधाकर्मत्वे दृष्टान्तः, पानखाद्यस्वाद्यानामाधाकर्मता, प्रासुकीकरणं निष्ठिते, उपस्कृतं कृते, न छायावर्जनं न्याय्यम् ६७
च।