Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 312
________________ * नन्यादि सप्तके श्रीओपनि र्युक्तो . १२६ ॥१५२॥ मनुष्यतिर्यपुंस्त्रीनपुंसकदण्डिकको- विधिः, अवग्रहयाच्या, उपकरणस्थाटुम्बिकप्राकृतिकशौचाशौचदृप्ता- पनस्थानं, अमनोज्ञादिष्वपवादः । हप्तजघन्यमध्यमोत्कृष्टजुगुप्सिताजुगुप्सितविचारः, अधिकरणं, शैक्षा-३२३-३२५,१८६-१८७+हृष्टस्य नावष्टम्भः, न्यथाभावः, परिभवसङ्केतो, अल्प- कुन्थ्वादिविराधना, यूकादिमर्दनं द्रवादि, आहननादिदोषाः, तथा सं कल्पते ग्लानस्य । १२६ लोके, अनापातासंलोकः शुद्धः।१२१ ३२६-३३०,१८८-१९१४ युगदृष्ट्या गमनं ३१०-३२२, १७८-१८५+ तृतीयायां का नोर्ध्वमुखादित्वेन, संयमात्मविराधने लसज्ज्ञा, आपृच्छापानकादि, पात्र पात्रभेदे उड्डाहादि, प्रतिलेखनाविधरणगमनडगलग्रहणानि, अनापाता ध्युपसंहारः । १२८ संलोकादि (१०) भङ्गाः (१०२४), ॥ इति प्रतिलेखनाद्वाराणि ।। आत्मप्रवचनसंयमोपघाताः, स- ॥ अथ पिण्डद्वारम् ॥ माऽचिरकालतविस्तीर्णासन्नाबिल- ३३१-३७१ पिण्डगवेषणप्रहणप्रासैषणकथनव्याख्यानं, दिपवनसूर्यच्छायादि- प्रतिज्ञा, पिण्डनिक्षेपाः (४-६) द्रव्येऽचित्तः (१०) सचित्तमिश्री प्रतिलेखना (९-९) पृथिव्यप्कायाद्याः (१०) पिंडच. निश्चयव्यवहारसचित्तौ, क्षीरद्रुमादेष एकादिपौरुषी मिश्रः, शीतोष्णादिनाऽचित्तः, लूतादौ स्थानादौ च प्रयोजनं, अप्काये घनोदध्यादयो निश्चयेन, कूपादौ व्यवहारेण, बुदुदायादेशान् मुक्त्वाऽबहुप्रसन्नमनुदृत्तं पतितमात्रं च, शीतोष्णादिनाs-| चित्तं, परिषेकपानादि प्रयोजनं, ऋतुबद्धे धावने दोषाः, वर्षास्वधावनं, वस्त्रधावनविधिः, नीब्रोदकमहणविधिः, धावने गुर्वादिक्रमः, आ-R॥१५२॥ च्छोटनादिवर्जनं छायातपयोः शो-15 25*5*

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374