Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
नन्द्यादिअनु. आव. ओघ, दश. पिण्ड. उच.
॥ १५९ ॥
७८* वर्चोमूत्रयोरधारणं
| ११४- १२३* औद्देशिकादि (७) वर्जनं नि:- | १५६-१५९* तिक्तादेरनिन्दा मुधदायिजी ७९-८५* नीचद्वारादिपुष्पाकीर्णादिवर्जनम्, शंकितः पुष्पामि दकतेजोनि- विनौ दुर्लभौ सुगतिकौ च (परित्राएलकाद्यनुल्लंघनं, असंसक्तं लोकनं, क्षिप्तं त्वष्कनादिना अकल्प्यम् १७५ जकदृष्टान्तः) १८२ अतिभूमिवर्जनं, स्नानादिसँल्लोकवर्जनं, १२४-१२८* संक्रमनिश्रेण्याद्यारोहेण वदकमृत्तिकादिवर्जनं १६८ जैनं १७६
॥ इति प्रथम उद्देशः ॥
८६-८८* अकल्प्यं परिशाटितं प्राणादिस - १२९-१३३* कंदादि, सक्तचूर्णादि, सरजम्मर्दयुतंच वर्जयेत् १६९ आदि, बह्वस्थिकादि, बहूज्झितकं च वय १७७
८९-९५* सचित्ते निक्षिप्तादिः, अवगाहा, पु
|
रः कर्मणा, उदकार्द्रादि, असंसृष्टेन १३४-१४०* चिरधौतमजीव मास्वाद्यानत्यवर्जनम् १७० म्लं गृह्णीयात् विपरीतं परिष्ठाप्रयेत् १७८
|
१४१-१४५* गोचरे भोजनविधिः १७८ १४६ - १५५* आलोचनविधिः स्वाध्यायो वि
श्रमणा निमत्रणं भोजनं च १८०
९६- १०३ अनिसृष्टस्य, गुर्विण्याः कालमासे,
स्तन्यं ददत्या न माझा भिक्षा १७२ १०४-११३ दकवारादिपिहितं दानपुण्यवनीपकश्रमणार्थ कमकल्यम् १७४
१६० - १६२
वेषणं
सर्वभोजनं, असंस्तरे पुनर्ग
१६३-१७२* काले निष्क्रमादि, अकालच रणे गर्दा, अलाभे न शोचः, भक्तार्थ्यनुलङ्घनं, कथात्यागः, अर्गलाद्यनवष्टम्भनं, श्रमणाद्यनतिक्रमणम् १८४ १७३-१८३* उत्पलादि संलुच्य संमद्ये दत्तं न गृह्णीयात्, अनिर्वृतं शालूकादिप्रवालादि-तरुणिकादि-कोलतन्दुलकपित्थफलमन्ध्वादिवर्जनम् १८६
दशवैकालिके.
४-५-६
अध्ययने
।। १५९ ।।

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374