SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ नन्द्यादिअनु. आव. ओघ, दश. पिण्ड. उच. ॥ १५९ ॥ ७८* वर्चोमूत्रयोरधारणं | ११४- १२३* औद्देशिकादि (७) वर्जनं नि:- | १५६-१५९* तिक्तादेरनिन्दा मुधदायिजी ७९-८५* नीचद्वारादिपुष्पाकीर्णादिवर्जनम्, शंकितः पुष्पामि दकतेजोनि- विनौ दुर्लभौ सुगतिकौ च (परित्राएलकाद्यनुल्लंघनं, असंसक्तं लोकनं, क्षिप्तं त्वष्कनादिना अकल्प्यम् १७५ जकदृष्टान्तः) १८२ अतिभूमिवर्जनं, स्नानादिसँल्लोकवर्जनं, १२४-१२८* संक्रमनिश्रेण्याद्यारोहेण वदकमृत्तिकादिवर्जनं १६८ जैनं १७६ ॥ इति प्रथम उद्देशः ॥ ८६-८८* अकल्प्यं परिशाटितं प्राणादिस - १२९-१३३* कंदादि, सक्तचूर्णादि, सरजम्मर्दयुतंच वर्जयेत् १६९ आदि, बह्वस्थिकादि, बहूज्झितकं च वय १७७ ८९-९५* सचित्ते निक्षिप्तादिः, अवगाहा, पु | रः कर्मणा, उदकार्द्रादि, असंसृष्टेन १३४-१४०* चिरधौतमजीव मास्वाद्यानत्यवर्जनम् १७० म्लं गृह्णीयात् विपरीतं परिष्ठाप्रयेत् १७८ | १४१-१४५* गोचरे भोजनविधिः १७८ १४६ - १५५* आलोचनविधिः स्वाध्यायो वि श्रमणा निमत्रणं भोजनं च १८० ९६- १०३ अनिसृष्टस्य, गुर्विण्याः कालमासे, स्तन्यं ददत्या न माझा भिक्षा १७२ १०४-११३ दकवारादिपिहितं दानपुण्यवनीपकश्रमणार्थ कमकल्यम् १७४ १६० - १६२ वेषणं सर्वभोजनं, असंस्तरे पुनर्ग १६३-१७२* काले निष्क्रमादि, अकालच रणे गर्दा, अलाभे न शोचः, भक्तार्थ्यनुलङ्घनं, कथात्यागः, अर्गलाद्यनवष्टम्भनं, श्रमणाद्यनतिक्रमणम् १८४ १७३-१८३* उत्पलादि संलुच्य संमद्ये दत्तं न गृह्णीयात्, अनिर्वृतं शालूकादिप्रवालादि-तरुणिकादि-कोलतन्दुलकपित्थफलमन्ध्वादिवर्जनम् १८६ दशवैकालिके. ४-५-६ अध्ययने ।। १५९ ।।
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy