Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 319
________________ १ २ ८ ९ १० ॥ अथ दशवैकालिकबृहद्विषयानुक्रमः ॥ सिद्धनमस्कारेण | ११-१२ कालनिक्षेपा: (९) विकाले निर्यूढमिति | दशकालिकम् ९ येन यं यदादीनि (५) द्वाराणि १० जिनप्रतिमादर्शनबुद्धशय्यं भवनमस्कार : ( शय्यं भवकथा ) १२ मणकाम् मङ्गलोपोद्घातौ मंगलं, निर्युक्तिप्रतिज्ञा च । मङ्गलत्रिकं मंगलनिक्षेपश्च । २ श्रुतज्ञानेऽनुयोगः ३ (४) अपृथक्त्वे ४ निक्षेपैकार्था (४) दीनि (११) कल्पवर्णित गुणस्यानुयोंगयोग्यता ६ दशकालश्रुतस्कन्धाध्ययनोद्देशनिक्षेपाः ७ एककनिक्षेपाः ७ दशकनिक्षेपाः (६) बाल्याद्या दश दशाः ८ च, प्रथमाध्ययने द्वारचतुष्कं, धर्मप्रशंसाऽधिकारः २७-३३ ओघेऽध्ययनानि नामाद्याः, भावे अध्ययनाक्षीणायक्षपणाव्याख्या १६ ३४-३६ द्रुमपुष्पयोर्निक्षेपाः (४) एकार्थिकानि (६) च १७ द्रुमपुष्पकै कार्थिकानि (१४) १९ ( रत्नवणिग्दृष्टान्तः ) देवनमनीयधर्मस्वरूपं, उद्देशादीनि, व्याख्यालक्षणं च २० पृच्छापृच्छयोः कथनम् २१ |२४ ३८ चूडाद्वयार्थाधिकारः २५-२६ पिण्डार्थोपसंहारः प्रत्येककथनप्रतिज्ञा ३९-४३ धर्मनिक्षेपाः (४) द्रव्येऽस्तिकायप्र १३ १४ १५ १६-१८ आत्मकर्मसत्यप्रत्याख्यानप्रवाद पूर्वे - ३७ यो गणिपिटकाद्यङ्गाद्वोद्धारः १३ | १९-२३ दश अध्ययननामानि तदर्थाधिकाराः १ १५

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374