Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 313
________________ MICROSS पणं, कल्याणकप्रायश्चित्तं, अमि- स्थ्यादिना तिरश्चि, प्रबाजनादिना| हरितप्रतिष्ठितादौ न ग्रहण, वत्सकाये इष्टापाकादौ निश्चयेन, अङ्गा- मनुष्ये, आपकादिकालादिना देवे श्वादी न, आगम्यालोचनं,लेपविधि:रादौ व्यवहारेण सचित्तः, मुर्मु- प्रयोजनम् । १३५ वैयावृत्त्यविधिः, लिप्ते वापनधाव, रादौ मिश्रः, मोदनव्यन्जनाधचित्तेन ३७२-४१०,१९२-२११+ लेपे नवानवसं- नादिविधिः, अकार्ये लेपादित्यागः, प्रयोजनं, वायुकाये घनवातादौ निश्च- योगः, नार्वाकालिको लेपः, लेपे शिशिरप्रीष्मयोःस्थापनकालः, अभीयेन, प्राच्यादौ व्यवहारेण सचिचा, आत्मादिविराधना, न यतनायां, क्ष्णमुपयोगः, लेपसङ्ख्या, लेपबआक्रान्तादिकोऽचित्तः, अचित्तस्य अलेपे वाः, लवणे पाने रोट्टादौ न्धप्रकाराः, पिण्डैकार्थिकानि (१२), सचित्तीभवने क्षेत्रकालमानं, अचि- संयमस्य, पात्रदेशनाल्लेपोऽपि दिष्टः, भावेऽप्रशस्ते द्विविधादि, प्रशस्ते चेन ग्लानादेः प्रयोजनम्, वनस्प- गत्वा लेपः, हस्ते शोषः, शय्यातर- त्रिविधः । १४७ तिकायेऽनन्तकायो निश्चयेन, शेषो लेपः, प्रभुपृच्छा, लेपघ्राणं, षट्काय- ४११-४५८,२१२+२३९+ एषणानिक्षेपाः व्यवहारेण, प्रम्लानफलादिमिश्रः, यतनेति पूर्वपक्षः, सर्वेषां परिहारः, (४) गवेषणायां प्रमाणकालावसंस्तारकपात्राधचित्तेन प्रयोजनं, अ- जीर्णानां दर्शयित्वा लेपः, पूर्वाहे श्यकसंघाटकोपकरणमात्रककायोत्सक्षशङ्खादि-उद्देहिकादि-मक्षिकापुरीषा- कृत्वेच्छाकारं ग्रहणविधिः, न श- मयस्सयोगाः सप्रतिपक्षाः, कालवारे, दिना विकलेन्द्रियप्रयोजनं, चर्मा- य्यातरपिण्डः, न नृपतेः पृच्छा, काले प्रथमपौरुष्यात् प्राग भ HAUSES

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374