Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 314
________________ लेपः नन्द्यादि सप्तके श्रीओघनि युक्तौ . CARRC पणाच SCALEGACAR ॥१५३॥ द्रप्रान्तादिदोषाः, स्फिटिते उद्गमाद्याः, नादि, सुविहितालये गमनं, अवसन्ने आवश्यकाशुद्धौ उहाहः, स्फेट- छोभः, ग्लानस्थापनाकुलयोः पृच्छा, नादि, एकाकिनः स्त्रीश्वप्रत्यनीक- बाह्लादिना दर्शनेऽन्यादिदोषाः, भिक्षाऽविशुद्धिमहानतदोषाः, गर्वित- प्रतिकुष्ठचिह्नानि, स्थापनाकुलेष्वकथित्वादीन्येकाकित्वकारणानि, ज- प्रवेशः, जुगुप्सितपिण्डादौ दुर्लभा| घन्यत आचारभाण्डकं मात्रकं च बोधिः, प्रव्राजनवसतिभक्तपानेषु गृहीत्वा गमनं, आपृच्छादीनि (४), प्रतिकुष्ठाः, प्रवचनानपेक्षस्यानन्तः थाचार्याद्यर्थमनेकशो भिक्षा, समनो संसारः, एषणाऽनेषणयोरज्ञाने जिज्ञादिस्थाने व्युत्सर्जनं, गर्वितादौ नमताज्ञता, गच्छेऽपि पार्श्वस्थता, प्रज्ञापना, प्रियधर्मण्यनुज्ञा, रुयावि द्रव्यभावगवेषणे कनकपृष्ठमृगहस्तिदोषे यतना, उपकरणादिष्वपवादः, - दृष्टान्ती, भावे च धर्मरुचिवाखामात्रकाग्रहणे दोषाः, त्वरितादावप्रहणं, कायोत्सर्गाकरणेऽनाभा मिनौ। १६० व्यं, खग्रामे स्मृतिकाले, परप्रामे ४५९-५०९, २४०-२६१+ द्रव्यप्रणैषणे पूर्ववत्पृच्छा, देशकाले पात्रप्रमार्ज- वानरयूथदृष्टान्तः, भावप्रङ्गषणे आत्मप्रवचनसंयमोपघातपरिहारः, गवादिभिरात्मनि, पृथिव्यादिसंघट्टनादिभिः संयमे, उच्चारस्थानादिभिः प्रवचने, अव्यक्ताप्रभुस्थविरपण्डकमत्तक्षिप्तचित्तदृप्तयक्षाविष्टत्वग्दो. षगुर्विणीबालवत्साकण्डयन्तीपिंपन्तीमर्जयन्तीकर्तयन्तीपिजयन्तीभ्यो न प्राह्या, प्रहणे दोषाश्च, अव्यक्ते भद्रिका, केषुचिहणविधिश्व, 'दायकस्य गमने विधिः, नीचद्वारादावग्रहणं, स्थविरा अदृष्टावप्युपयो. गेन गृहन्ती, उपयोगविधिः, आगमनविधिः, दातृपात्रावेक्षणे वणिगजायागोवत्सकदृष्टान्तः, सस्त्रि । ॥१५३॥ ACCESSA

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374