SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ * नन्यादि सप्तके श्रीओपनि र्युक्तो . १२६ ॥१५२॥ मनुष्यतिर्यपुंस्त्रीनपुंसकदण्डिकको- विधिः, अवग्रहयाच्या, उपकरणस्थाटुम्बिकप्राकृतिकशौचाशौचदृप्ता- पनस्थानं, अमनोज्ञादिष्वपवादः । हप्तजघन्यमध्यमोत्कृष्टजुगुप्सिताजुगुप्सितविचारः, अधिकरणं, शैक्षा-३२३-३२५,१८६-१८७+हृष्टस्य नावष्टम्भः, न्यथाभावः, परिभवसङ्केतो, अल्प- कुन्थ्वादिविराधना, यूकादिमर्दनं द्रवादि, आहननादिदोषाः, तथा सं कल्पते ग्लानस्य । १२६ लोके, अनापातासंलोकः शुद्धः।१२१ ३२६-३३०,१८८-१९१४ युगदृष्ट्या गमनं ३१०-३२२, १७८-१८५+ तृतीयायां का नोर्ध्वमुखादित्वेन, संयमात्मविराधने लसज्ज्ञा, आपृच्छापानकादि, पात्र पात्रभेदे उड्डाहादि, प्रतिलेखनाविधरणगमनडगलग्रहणानि, अनापाता ध्युपसंहारः । १२८ संलोकादि (१०) भङ्गाः (१०२४), ॥ इति प्रतिलेखनाद्वाराणि ।। आत्मप्रवचनसंयमोपघाताः, स- ॥ अथ पिण्डद्वारम् ॥ माऽचिरकालतविस्तीर्णासन्नाबिल- ३३१-३७१ पिण्डगवेषणप्रहणप्रासैषणकथनव्याख्यानं, दिपवनसूर्यच्छायादि- प्रतिज्ञा, पिण्डनिक्षेपाः (४-६) द्रव्येऽचित्तः (१०) सचित्तमिश्री प्रतिलेखना (९-९) पृथिव्यप्कायाद्याः (१०) पिंडच. निश्चयव्यवहारसचित्तौ, क्षीरद्रुमादेष एकादिपौरुषी मिश्रः, शीतोष्णादिनाऽचित्तः, लूतादौ स्थानादौ च प्रयोजनं, अप्काये घनोदध्यादयो निश्चयेन, कूपादौ व्यवहारेण, बुदुदायादेशान् मुक्त्वाऽबहुप्रसन्नमनुदृत्तं पतितमात्रं च, शीतोष्णादिनाs-| चित्तं, परिषेकपानादि प्रयोजनं, ऋतुबद्धे धावने दोषाः, वर्षास्वधावनं, वस्त्रधावनविधिः, नीब्रोदकमहणविधिः, धावने गुर्वादिक्रमः, आ-R॥१५२॥ च्छोटनादिवर्जनं छायातपयोः शो-15 25*5*
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy