Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 310
________________ नन्द्यादिसप्तके श्री ओघनि युक्ता. ॥ १५१ ॥ पघातः, गच्छगमनविधिः, स्थण्डि - लदर्शनम्, उद्वसितादिना स्थानं वर्त्मार्थं रेखा, अभ्यासे गमनागमनं वसतिग्रहणे प्रवेशः, व्याघाते मार्गणा प्रवेशविधिः, भुक्त्वा प्रवेशे दोषाः, विकाले प्रवेशे मार्गणे धिः, साधर्मिकविधिः, आलोचनापूर्व मण्डली, दिनत्रयं प्राघूर्णकाः । ८८ २१७-२३६ संकीर्णविस्तीर्णवसत्योरावश्यक्याधिकरणादिका दोषाः, प्रमाणयुतायां संस्तारकविधिः, निर्गमनविधिः, क्षुल्लिकायां यतना विस्तीर्णायां च । ९२ । ८४ संस्तारे उच्चारादौ च दोषाः, अपवादुश्च, रात्रौ प्रवेशविधिः, संस्तारक - २३७-२३९ क्षेत्रप्राप्तानां यतना, उद्याने विधिः, निर्गमनविधिः, वसतिप्रवेशः, अप्रावृते विधिः । २११-२१६, ९५-१०३x विहृताविहृतौ प्रामयोः, अवसन्ने पञ्चदश, संविग्नाद्यज्ञा, पृथग्वसतौ विधिः, अविहृते सारहिते विधिः, लाभे निवेदनवि स्थानं, १०४- १३२x प्रविशतां शकुनाः, स्पर्द्धकेन प्रवेशः, उत्तिष्ठति धर्मकथी, शय्यातरालाप:, अन्यथा दोषाः, आचार्यधर्मकथा, संस्तारकविभागः, उञ्चारभूम्यादिकथनं, अभक्ते नामङ्गलं, स्थापनाकुलदर्शनं, भिक्षाचैत्यविधिः, गृह चैत्यवन्दनायाचार्य गमनं, त्रिस्थान्यां दानकुलकथनं, स्थापनादिकुलानि, तत्कथनविधिः, गीतार्थप्रवेशः, अन्यथा कदर्थनद्रव्यक्षयोद्रमाशुद्धिः, कार्यनाशाचार्यादिहान्यौ जादिदृष्टान्तेन । ९७ | २४० - १३३ - १४५x वैय्यावृत्त्यकरलक्षणमनलसादि, श्राद्धकुले द्रव्यप्रमाणादिज्ञानं, अनेकप्रवेशे पञ्चदश, बहिहिण्डनेऽगारी दृष्टान्तः कुब्जबदरीघूर्णका । १०० २४१-२५६,१४६-१५० x आपृच्छ्यान्यतदन्यमामगमनं, अन्यथा स्तेनादेशादिदोषाः, चैत्याद्यर्थं गते सूरौ विहार विधिः भिक्षावि विश्व. ।। १५१ ।।

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374