________________
नन्द्यादिसप्तके श्री ओघनि
युक्ता.
॥ १५१ ॥
पघातः, गच्छगमनविधिः, स्थण्डि - लदर्शनम्, उद्वसितादिना स्थानं वर्त्मार्थं रेखा, अभ्यासे गमनागमनं वसतिग्रहणे प्रवेशः, व्याघाते मार्गणा प्रवेशविधिः, भुक्त्वा प्रवेशे दोषाः, विकाले प्रवेशे मार्गणे
धिः, साधर्मिकविधिः, आलोचनापूर्व मण्डली, दिनत्रयं प्राघूर्णकाः । ८८ २१७-२३६ संकीर्णविस्तीर्णवसत्योरावश्यक्याधिकरणादिका दोषाः, प्रमाणयुतायां संस्तारकविधिः, निर्गमनविधिः, क्षुल्लिकायां यतना विस्तीर्णायां च । ९२ ।
८४
संस्तारे उच्चारादौ च दोषाः, अपवादुश्च, रात्रौ प्रवेशविधिः, संस्तारक - २३७-२३९ क्षेत्रप्राप्तानां यतना, उद्याने विधिः, निर्गमनविधिः, वसतिप्रवेशः, अप्रावृते विधिः । २११-२१६, ९५-१०३x विहृताविहृतौ प्रामयोः, अवसन्ने पञ्चदश, संविग्नाद्यज्ञा, पृथग्वसतौ विधिः, अविहृते सारहिते विधिः, लाभे निवेदनवि
स्थानं,
१०४- १३२x प्रविशतां शकुनाः, स्पर्द्धकेन प्रवेशः, उत्तिष्ठति धर्मकथी, शय्यातरालाप:, अन्यथा दोषाः, आचार्यधर्मकथा, संस्तारकविभागः, उञ्चारभूम्यादिकथनं, अभक्ते नामङ्गलं,
स्थापनाकुलदर्शनं, भिक्षाचैत्यविधिः, गृह चैत्यवन्दनायाचार्य गमनं, त्रिस्थान्यां दानकुलकथनं, स्थापनादिकुलानि, तत्कथनविधिः, गीतार्थप्रवेशः, अन्यथा कदर्थनद्रव्यक्षयोद्रमाशुद्धिः, कार्यनाशाचार्यादिहान्यौ जादिदृष्टान्तेन । ९७ | २४० - १३३ - १४५x वैय्यावृत्त्यकरलक्षणमनलसादि, श्राद्धकुले द्रव्यप्रमाणादिज्ञानं, अनेकप्रवेशे पञ्चदश, बहिहिण्डनेऽगारी दृष्टान्तः कुब्जबदरीघूर्णका । १०० २४१-२५६,१४६-१५० x आपृच्छ्यान्यतदन्यमामगमनं, अन्यथा स्तेनादेशादिदोषाः, चैत्याद्यर्थं गते सूरौ
विहार
विधिः
भिक्षावि
विश्व.
।। १५१ ।।