________________
|९६-११६, ६५-६६+ साधर्मिके ज्ञाताज्ञात- १२४-१४३,६८-७२४यतमानविहरदवधाव- द्यनुज्ञापना, साधुमानकालाकथनं,
दृष्टादृष्टश्रुताश्रुतप्रशस्ताप्रशस्तविधिः, नाहिण्डकाः, प्रत्येकबुद्धाद्या निर्गताः, संकीर्णे प्राघूर्णके आगते विधिः, साधूनां बाह्याभ्यन्तरप्रत्युपेक्षणा, आचार्याद्या गच्छे, लिङ्गविहाराभ्या- अन्यपथे नागमनं, गुरोरालोचनं, संविग्नसद्धिमद्रकशून्येषु वसति:,
मवधावनता, गच्छगतविहरणविधिः, कथनविधिः, मतग्रहणं, आचार्यअमनोज्ञे निवेद्य भिन्ना वसतिः,
क्षेत्राप्रत्युपेक्षणेऽनाप्रच्छने क्षेत्रे मार्गे मनोज्ञापरिभुक्तेऽपाक्षिकस्वाध्यायाग
प्रामाण्यं, दुष्टाश्ववन्मध्यबलाः सातसंयतीवर्जिते पार्श्वस्थादिवसतौ
च दोषाः, शिष्यप्रतीच्छकतरुण- धवः, तरुणाश्चतुर्थे, स्थविराद्या अनुस्थानविधिः,अशिवादौ स्थाने स्थितिः,
वृद्धपृच्छाविधिः, बालवृद्धागीतार्थ- कूले, पञ्चकैर्बलं, शय्यातराऽऽपृच्छा, वर्षासु गमने दोषाः, स्थाने दण्डका
योगिवृषभप्रेषणे दोषाः, कारणे अपृच्छायां नियमकथने च दोषाः, चार्यसामाचायौँ, एकाकिन उपसं. विधिः। ६६
ज्ञापनविधिः, ७३ हारः। ६०
| १४४-१७५,७३-७८xगमने उच्चारभूम्यादि-१७६-२१०, ७९-९४४ बिण्टिका, प्रशस्त११७-१२३, ६७+ सागरमीनवत्त्याजिताः, प्रत्युपेक्षणं, सूत्रार्थाकरणं, क्षेत्रत्रिभा- तिथ्यादौ मध्याह्ने प्राग् वृषभप्रेषणं,
चक्रस्तूपाद्यर्थमनुपदिष्टाऽगीतार्थाः, गादिविधिः, गुर्वाद्यथै स्निग्धादि, स्थ- शकुनाः, शय्यातरालापन, उपकरगीतार्थतन्निश्राविहारौ, अन्यस्य वि- ण्डिलादिप्रत्युपेक्षणा, शय्यातयनुज्ञा,
जवहनविधिः, अकाययत्रायधिराधना ६०
वृषभकलनया वसतिः, - द्रव्या- करणं, पश्चान्मुक्तेन सङ्केतः, स्वपना
२६ नंद्या.