Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
उपक्रमो
नन्यादिसप्तके आवश्यके
॥१४
॥
वर्तनासन्धनामहणवरूपं, प्रमार्ज- धमपौरुष्याऽधिकारः,भावे भगवत्क्षा-७६२-७६४ आर्यवनात्परतोऽसमवतारः, व-18 ननिषद्यादिविधिः, श्रवणविधिस्त- यिकगणिक्षायोपशमिकाभ्याम् २७४ प्रस्तुतिः (तचरित्रम्) २८५
निहवाब. त्फलं, चिन्तकस्य लघोरपि वन्दन- ७३६ पुरुषनिक्षेपाः (८) २७७ ७ ६५-७७२ द्विर्गुह्यकनिमनगा, वाचकत्वे सिद्धिः, इत्वरिकादि वैयावृत्त्ये, वि-७३७-७४८ कारणनिक्षेपाः (४) तदन्यद्रव्ये देवमहः, रुक्मिणीप्रतिबोधनं, आकृष्टाविकृष्टतपस्युपसंपत् ,गणपृच्छया,
निमित्तनैमित्तिनौ समवाय्यसमवा- काशगामिनी, तद्विषयः, परानर्पणं, समाप्तौ स्मारणा विसर्गो वा, अव
यिनौ, कादि (६) द्रव्ये, भावेऽज्ञा
___ माहेश्वरीगमनम् । २९० महयाचा, उपसंहारः फलं च २७० नज्ञानादि, प्रकृते प्राक्तृतीयमनु॥ इति सामाचारीवक्तव्यता ॥
७७३-७७६ पृथक्त्वकृत आर्यरक्षिताः, माव्यभवबद्धजिननाम, गणिनो ज्ञानाधव्यावाधान्तम् २७७
त्राद्याचार्यादि ( आर्यरक्षित चरि॥ अथोपक्रमादि। ७४९-७५० प्रत्ययनिक्षेपाः (४) द्रव्ये वात
त्रम् ) २९६
॥१४ ॥ ७२४-७२६ आयुरुपक्रमाः (७) सदृष्टान्ताः, माषादिः, भावेऽवध्यादिः। २८०/१२४४ अनुबागचतुष्क सूत्रााण ३०९ दण्डकशाद्या हेतवः २७२
७५१-७५३ लक्षणनिक्षेपाः (१२), भावे ७७७ महाकल्पच्छेदाः कालिके। ३०९ ७२४-७३५ प्रशस्ताप्रशस्तदेशकालौ, दिव- श्रद्धानादि (४) २८२
| ॥अथ निववक्तव्यता ॥ सरात्री प्रमागकालौ, वर्णकालः, ७५४-७६१ नयसप्तकं, तल्लक्षणभेदाः, त्रिमिः ७७८-७८३ निहवमतानि, तदादिपुरुषप्रामभावस्थितिः (४), प्रमाणकालेन प्र- श्रोत्रपेक्षयाऽधिकारः २८२ । कालाः ३११

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374