Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ - द्विपञ्चाशज्जिनालयसमलङ्कते टुंके चतुरधिकपञ्चशतजिनबिम्बानां प्रतिष्ठा श्रेष्ठिश्रीआणंदजी कल्याणजी संस्थासञ्चालकैः श्रीकस्तूरभाई-लालभाई-प्रमुखैः परमपूज्यापादाचार्यश्रीविजनन्दनसूरीश्वराणां पावननिश्रायां निश्चितीकृता, परं दैववशतः अस्माकं मन्दभाग्यतया तत्रभवन्तः पूज्यवर्याः मध्येपथं धंधुकासमीपे तगडीग्रामे मार्गशीर्षकृष्णचतुर्दश्यां कालधर्म प्राप्ताः । अतः सा महती प्रतिष्ठा पूज्यगुरुवराचार्यश्रीविजयकस्तूरसूरीश्वरप्रमुखसर्वगच्छीयाचार्यवर्याणां पुण्यनिश्रायां माघमासे सुदिसप्तम्यां समहोत्सवं समजनि। ततः पश्चात् पूज्यास्ते सशिष्याः श्रीस्थम्भनतीर्थयात्रां कृत्वा राजनगरं प्रति विजहुः । कार्यक्रमस्तु धर्मज-बोरसद-पेटलादादनु कासोरग्रामस्य आसीत्, परं पूज्यैरुक्तं सोजित्राग्रामः प्राचीनः, प्राचीन चतुर्विंशतिसमन्वितं जिनचैत्यम्, श्रेष्ठिवर्य श्रीमोतीचंद-अमीचंद(मोतीशा) श्राद्धस्य जन्मभूमिश्च, पूज्यपादाचार्यश्रीविजयनेमिसूरीश्वरा भगवन्तोऽपि अवश्यं सोजित्राग्रामं समागच्छन्ति स्म, अतः तीर्थरूपस्य तस्य यात्रां कर्तुं गमिष्यामः । अतः सर्वे सोजित्राग्रामं समायाताः । जिनालयानां सम्प्रतिनृपतिकालीनजिनबिम्बानां च दर्शनवन्दनतः पूज्या अतिप्रसन्नाः समजायन्त। तदनु पूज्यैः नित्यक्रमानुसारम् श्रीमदुत्तराध्ययनसूत्रस्य किमपि एकमध्ययनं गणयित्वा प्रत्याख्यानं पारितम् । गिरिराजोपरि प्रतिष्ठानन्तरं 'सित्तुंजकप्पो' नामकग्रन्थस्य पठनं पूज्याः कुर्वन्ति, तदपि कृतम् । मुनिश्री कारचंद्रविजयस्य, ममापि प्राकृतव्याकरणस्य पाठं दत्तवन्तः । पाठकाले च पूज्यैः प्रोक्तमपि आगामिदिनतः पाठो नातिसरलः, अतो ध्यानपूर्वकम् अध्ययनं कार्यम् इत्यादि । परं मन्दभाग्यतया, प्रशस्तरागवशतया च अस्माकं मनसि विचारलेशोऽपि न समुद्भूतो यत्-पूज्या अन्तिमां हितशिक्षां ददति । तदनु श्रीसूरिमन्त्राराधनां स्मरणादिकं सर्वं कृतवन्तः । सायंकाले पूज्यानां हृदये तीव्रवेदना समुत्पन्ना। संयोगतः सोजित्रावासिहृदयचिकित्सकडॉक्टरमहोदयाः तस्मिन् दिने तत्रैव आसन्, ते समायाताः, हार्टएटेकाख्यहृदयवेदना अस्तीति तैः निर्णीतम् । शीघ्रम् अहमदावादे रुग्णालयं नेया इत्यापि उक्तम् । सर्वे शिष्याः, श्रावकाश्च चिन्तितवन्तः, परं शरीरात्मभेदज्ञाः पूज्यास्तु चेष्टया कुत्रापि गन्तुं निषेधं कृत्वा अम्लानभावतः . ॐ ही अहँ नमः' इति योगशास्त्रोल्लिखितं मन्त्रमुच्चैः पुनः पुनः स्वयम् उदचारयन्, नववादने पेटलाद-बोरसद-खंभात-राजनगरतो गुरुभक्तितः अनेके श्रावकाः समागताः, पूज्याः 19 २३ ला Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98