Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पार्मोनियोक्तमेतत्सत्यं विजयोन्मत्तः सिकन्दरो न स्वीक्रियेत चेत् तत्तु स्वाभाविकमेव । किन्तु यैरेतादृशाः केऽपि विजया न प्राप्ताः प्रत्युत प्रयत्नसहस्रेष्वपि सततं निष्फलतां निराशामेव च ये भजन्ति, तादृशाः काल्पनिकविजयेषु रममाणा अनेके सिकन्दरानुकारिणोऽस्मिन्जगति वर्तन्ते ये किमपि स्वमनोऽभिलषितं मनोहत्य सम्प्राप्य पश्चाद् वयं शान्तिपूर्वं जीविष्यामःइति कृत्वाऽन्धवत् इतस्ततो धावान्ति, तेषां हृदये एतत्सत्यं कथमवतरिष्यति ?कदाचित् ते एवं विकल्पयेयुर्यत् “सिकन्दरो निष्फलतां प्राप्तः । तमुदाहृत्य वयमपि न किमपि प्राप्स्येम प्राप्य वा न किञ्चिदप्युपभोक्ष्येम इति किमत्र प्रमाणम्?" स्वस्पृहासाफल्यस्य सुखदकल्पनाया अमृताचमनस्य मिथ्योद्गार एवैतादृशां जनानां जीवनबलमस्ति।
'आशा एव जिजीविषां प्रेरयति' इति कविजनोक्तिः सत्यमेव किन्तु 'सा जीवनतत्त्वानुभवं रुणद्धि' इति ज्ञानिजनोक्तिरपि किं न तथ्या प्रतिभासते ?
आशाया ये दासा - स्ते दासा सर्वलोकस्य।
आशा येषां दासी, तेषां दासायते लोकः ।। सिकन्दरस्य जीवनमेतत्सत्यमेवोद्घाट्य समाप्नोदिति सुविदितमेव सर्वेषाम् । किन्त्वाश्चर्य त्वेतद् यत्-तस्य विजयाः स्मर्यन्ते सर्वत्र परंतु अन्तकाले तस्योद्भूतः सद्बोधो न कदापि स्मृतिपथमायाति कस्याऽपि ।
संसृतेर्या काचिदपि घटना - सिकन्दरस्य, ईशुख्रिस्तस्य, बुद्धस्य, भगवन्महावीरस्य यस्य कस्यचिदपि सामान्यजनस्य वा जीवनस्य भवेत् सत्यमुदघाटयत्येव । केवलं मनुजस्य मिथ्या भौतिकाभिलाषा तं तत्प्रत्यक्षिनिमीलनं कारयति । अत एव चैतागेव यत्किमपि सत्यं यदि स्वकीये जीवनेऽनुभवितुमापतति तदा जनो नैराश्यमभ्युपगच्छति । यतोऽद्यपर्यन्तं सर्वत्र निश्चिन्ततयैव तेन वर्तितं स्यात् । तदा च न स सत्येन पथा गन्तुं क्षमो भवति ।
एकत्र मनः समुद्दिश्य कथितम् - रे मनः । अवसरो व्यतीतः, यावत् तारके किमपि द्रष्टुं शिक्षिते तावनत्रे निमीलिते" इति । सद्दर्शनमेव वास्तविकः सुखस्य मार्गः । अधुना वयं यत् पश्यामस्तन्मनसो माध्यमेन मनःप्रेरिता वा । तदेव च दर्शनमस्मान् पदार्थान् प्रति परिस्थितेभौतिकतां वा प्रति बलान्नयति । किन्तु यदा हि दर्शनस्याऽऽधार आत्मा भवति तदा
19 २८
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98