Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
मर्म-नर्म
( कथाकारो रामायणं व्याख्याति । कथान्तरे श्रोतृवर्गे नगरश्रेष्ठी निद्रायमाणो दृश्यते) कथाकारः श्रेष्ठिन् ! भोः श्रेष्ठिन् ! स्वपिषि किम् ? श्रेष्ठी (प्रबुद्धः सन् ) को वदति?
(क्षणार्धेन पुनर्पूर्णमानं तं दृष्ट्वा ) कथाकारः श्रेष्ठिन् ! स्वपिषि किम्? श्रेष्ठि (सहसोत्थाय ) को वदति?
( पुनरपि तं सुप्तं दृष्टवा ) कथाकार: (किञ्चिद् विचार्य) श्रेष्ठिन् ! भोः श्रेष्ठिन् ! जीवसि किम्? श्रेष्ठी (झटिति जागृतः सन् ) को वदति?
रामलालः भोः किं त्वं राजकीयक्षेत्रे प्रधानोऽसि? श्यामलाल: नहि भोः !, केनोक्तम् ? रामलालः तर्हि अर्धहोरातः किमिति अस्खलितं वावद्यसे?
- मुनिकल्याणकीर्तिविजयः
19 ७७ en
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98