Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भणिऊण तेहिं दिटुं तस्स बालचेट्ठिअं पहुणो भणिअं । तं सोच्चा केवलनाणणायसव्वचराचरसरूवेण भगवया भणियं - रे मुणिणो ! एअस्स बालस्स वि खड्डगमुणिणो आसायणं मा कुणह तुब्भे । संपइ च्चिअ एसो केवलनाणं लहिस्सइ । एयं सुणिऊण ते गोयमाईणो सव्वे मुणिणो विम्हयं पत्ता ।
इह सो अइमुत्तखुड्डगमुणी वि समोसरणे जगगुरुणो पुरओ सुहवासणाए पायच्छित्तरूवं ईरियावहियं पडिक्कमन्तो "दगमट्टि" ति सदं उच्चारतो पुढवीकाय-आउक्कायादिजीवे खमावन्तो तया च्चिअ केवलनाणं लहीअ । तया गोयमाइमुणिवग्गेसु अच्छेरं पत्तेसु देवा तस्स खुड्डगकेवलिणो महोच्छवं अकारिंसु । जओ - पणिहणंति खणःण सम्ममालंबिऊण कम्मं तं ।
जं हणेउ न सक्कइ नरो तिव्वतवसा जम्मकोडिहिं । अह सो केवलनाणालंकिओ नववरिसो खुड्डगो अइमुत्तमुणी पुहवीए विहरन्तो भव्वजीवे पडिबोहेंतो पइदेसं पइनयरं पइगामं च जणगणे विम्हावीअ। एवं विहरमाणो सो अइमुत्तकेवली एगया सुज्जपुरस्स बाहिं उज्झाणे समवसरिओ । तत्थ जिअसत्तुणामो निवई अणेगणरणारीगणोवेओ तं केवलिं वंदिउं समागओ। केवलिणो पयाहिणं किच्चा तईयधम्मदेसणं सुणिउं च सो अग्गे समुवविट्ठो । सव्वे णरणारीगणा वि जहाठाणं तत्थ समुवविट्ठा । अइमुत्तकेवलिणा वि धम्मदेसणा पारद्धा । तं जहा - आउं वाउचलं सुरेसरधणुलोल बलं जोव्वणं
विज्जुदंडतुलं धणं गिरिनईकल्लोलमिवाथिरं । जाव सत्थमिमं कलेवरगिहं जाव य दूरे जरा
ताव धम्मफलत्तिए जणगणेहिं कज्जो पयत्तो सुहो ।। एवंविहं केवलिणो धम्मदेसणं सोच्चा पडिबोहिओ जिअसत्तुराया सम्मत्तमूलाइं बारह सावगवयाइं गहीअ। अण्णे वि बहवो लोगा भद्दगभावजुआ सम्मत्तं पत्ता । एवं कइपयकालं विहरिऊण सो अइमुत्तकेवली अंते मोक्खं गओ।
(श्रीशुभशीलगणीभिर्विरचितस्य संस्कृतचरित्रस्याऽनुवादोऽयम् ।)
७ ९० er
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98