Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ कहेह - तुम्हे कहिं वसित्था ? जहा अहं तुब्भेहिं सद्धिं तत्थ आगच्छेमि । सिरिगोयमेण भणिअं - मम आयरिया सिरिवीरजिणिंदा एत्थ उज्झाणे णिवसंति । अम्हे वि तेहिं सद्धि तत्थेव वसेमो । इइ सोच्चा सो बालो अइमुत्तो वि तेहिं सद्धिं सिरिवीरजिणालंकिए पुरस्स बाहिरे उज्जाणे समागओ । तत्थ आगमिउं गोयमजुत्तो अइमुत्तो जिणं नच्चा, धम्मं सोच्चा बुद्धो । गिहमागच्छिऊण अब्बवी पियरं । हे माआ ! हे पिअर ! अज्ज मए पुरस्स उज्झाणं गएण सिरिवीरपहुणो मुहकमलाओ धम्मसवणं कयं, अओ अहं एयाओ अइघोरसरूवाओ संसाराओ उव्वग्गो म्हि, तेणे मह दिक्खाए अणुमण्णेह । पिअरेहिं भणिअं - हे वच्छ ! तए कहं एवं भणिज्जइ । तुमं एगो च्चिअ अम्हाणं पुत्तो सि, अस्स रज्जस्स आलंबणो भविस्ससि । एहिं तु अम्हाणमेव दिक्खाग्गहणावसरो अत्थि । तं तु एहि बालो सि, भागवई दिक्खा य सुदुक्करा विज्जए । एयं सोच्चा अइमुत्तओ भणीअ- भो पिअरे ! केण जाणिज्जइ को वुड्ढो ? को लहू ? संसारे सव्वं वि अणिच्चं च्चिअ संभाविज्जइ । को कस्स पुत्तो अत्थि ! संसारम्मि भमंताणं जीवाणं बहवो संबंधा बहूसु भवेसु हविआ सन्ति । परंण को वि कस्सावि सरणं । ओ - माया पिअरो भाया भज्जा पुत्ता य मित्तधणणिवहा । न य सरणं संसारे जीवाणं मोत्तुं जिणवयणं ॥१॥ जो पिया सो हु पुत्तो सिआ जो पुत्तो सा पिआ भवे । जो पिआ सो भवे माया जा माया सो सुओ भवे ॥२॥ एवं भवे भवेऽग-संबंधा कम्मजोगओ । जम्मं देहीणं तेण को पुत्तो को पिओ कहिज्जह ||३|| किंच - संसारंमि असारे नत्थि सुहं वाहिवेयणापउरे । जाणतो इह जीवो न कुणइ जिणदेसियं धम्मं ॥४॥ एवं माआपिअरे अणुजाणिउं सो अइमुत्तकुमारो महोच्छवपुव्वयं सिरिगोयमसामिहत्थेण पव्वज्जं गहीअ । एवं सिरिगोयमसामिणा आदिट्टं चारित्तकिच्चं कुणंतो हिट्ठमणो संतो सो अमुत्तमणी Jain Education International 9 ८८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98