Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ Jain Education International मर्म-नर्म अध्यापक: निखिल ! " अहं धूमवर्तिकां पिबामी " - ति वाक्यस्य भविष्यत्काले किं रूपं भवति ? निखिलः प्रभो ! भवन्तं 'केन्सर' व्याधिः भविष्यति । वैद्य: रमण, स्वर्गप्राप्त्यर्थं किं करणीयम् ? रमणः मर्तव्यम् ! वैद्यः मरणार्थ किं कर्तव्यम् ? रमणः भवत औषधं ग्राह्यम् । गृहिणी (दुग्धविक्रयिकं ) भोः ! प्रत्यग्रं खल्विदं दुग्धम् ? दुग्धविक्रयिकः प्रत्यग्रम् !!! कोऽत्र संशयः ? प्रहरपूर्वं तु घासस्वरूपेणाऽऽसीदेतत् !! ७५ मुनिधर्मकीर्तिविजयः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98