SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Jain Education International मर्म-नर्म अध्यापक: निखिल ! " अहं धूमवर्तिकां पिबामी " - ति वाक्यस्य भविष्यत्काले किं रूपं भवति ? निखिलः प्रभो ! भवन्तं 'केन्सर' व्याधिः भविष्यति । वैद्य: रमण, स्वर्गप्राप्त्यर्थं किं करणीयम् ? रमणः मर्तव्यम् ! वैद्यः मरणार्थ किं कर्तव्यम् ? रमणः भवत औषधं ग्राह्यम् । गृहिणी (दुग्धविक्रयिकं ) भोः ! प्रत्यग्रं खल्विदं दुग्धम् ? दुग्धविक्रयिकः प्रत्यग्रम् !!! कोऽत्र संशयः ? प्रहरपूर्वं तु घासस्वरूपेणाऽऽसीदेतत् !! ७५ मुनिधर्मकीर्तिविजयः For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy