Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तत्समक्षं च गीत-नृत्य-नाट्यादि रचयिष्यामः' इत्यादि । केचिद् दानधर्मेण दुर्गतानामनाथानां दीनानां च जनानां सहायार्थं भावयन्ति । केचिद् ग्रामस्योन्नत्यर्थमहमेवं करिष्यामि, एतादृशं करिष्यामी' ति प्रस्तौति । कश्चिदहं नित्यं दीनेभ्यो भोजनं दास्यामि इति भावयन्ति । एवमेव च दिवसा गमयन्ति । ___ एकदा रात्रौ सर्वैः सम्मील्य तीर्थयात्रार्थं भावना भाविता। "तीर्थयात्रा त्वश्यमेव कर्तव्या। तीर्थयात्रया दुरितानि क्षयन्ति, परमात्मनामनुग्रहश्चाऽपि प्राप्यते" इत्यादि वार्तालापं कुर्वद्भिस्तैः "अतीवोत्कण्ठा वर्ततेऽस्माकं तीर्थयात्रायामतस्तदर्थं निश्चिनुमः" इति कृत्वा तद्दिवसोऽपि निश्चितः । परस्परमामन्त्रिता अपि ते सर्वे ।।
तस्मिंश्च दिने तेषां तद्भावनासभायामेक आगन्तुकोऽप्युपस्थित आसीत् । स च तेषामेनया प्रणालिकयाऽनभिज्ञ आसीत् यद्-अत्र केवलं भावनैव भाव्यते न किञ्चिदपि किन्तु क्रियते इति । तेनाऽपि तद्दिने तेषां तीर्थयात्राया वार्ता श्रुता । सोऽपि तत्रोपास्थितत्वात् यात्रार्थमामन्त्रितस्तैः। अतस्तदामन्त्रणं सत्यं मत्वा हृष्टचित्तः सोऽभूत् । समस्तो महाजनस्तु नित्यमिव भावना निवृत्य स्वगृहं प्रस्थितः । आगन्तुकोऽपि स्वग्रामं गतवान् ।
तेन स्वग्रामं गत्वा सर्वेभ्यस्तयात्रावार्ता श्राविता । तत्संश्रुत्य 'बहुभिर्वर्षेर्यात्रावसरः प्राप्तः' इति सर्वेऽप्यानन्दभरहृदया बभूवुः । सोऽपि निश्चितं यात्रादिवसं ज्ञाप्य, 'कथं तत्र गन्तव्यम् ? के के आगमिष्यन्ति' इत्यादि निश्चितवान् ।
अथ-'कदा तदवसर आगमिष्यति' इति चिन्तनेनैव दिनानि व्यतियन्ति । एवमेव प्रतिज्ञातदिवस आगतः । पूर्वस्मिन् दिने सर्वयात्रिकैः सार्द्धमेकेन बृहद्यानेन स तद्ग्राम सम्प्राप्तः । तत्र च नित्यव्यवहारे एव प्रवर्तमानान् जनान् स दृष्टवान् किन्तु न काऽपि यात्रायाः सज्जा दृग्गोचराऽभूत् । तेन चकितोऽभूत् सः ।
स महाजनस्य पावें गतः । तं चाऽपृच्छत् "तद्दिने यात्राया वार्ता प्रवृत्ताऽऽसीत् । सर्वे निमन्त्रिता अपि तत्रोपस्थिताः । 'निजस्वजना ग्रामजनाश्चाऽप्यानेतव्या अवश्यमेव' इत्यादि भवद्भिरुक्तम् । अहमपि तद्दिने तत्रोपस्थित आसम् । अतः कथनानुसारेण अहमागतः । कदा च यात्रार्थं प्रस्थानं भविष्यति ?"
७ ५७
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98