Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ - मार्जारेण चिन्तितं - अहो ! एतौ द्वौ राजानौ साक्षादत्र समागतौ ! अनयोर्मध्यादेकोऽपि यदि मादृशं पश्येत्, तर्हि मम मृत्युरेव निश्चप्रचम् । तर्हि यदा द्वावपि समायातौ तदा तु किं विचार्यम्? किन्तु यदि ताभ्यामाहूतोऽपि न गच्छामि तदा तु असंशयं प्राणसंशयो भावी। शिव ! शिव ! शिव ! किमधुना कार्यम्? इतो व्याघ्र इतो हरिः । इतोऽपि मृत्युरितोऽपि मृत्युः । भगवन् ! पाहि माम् । पाहि माम्। एवमेव चिन्तामग्नस्य तस्य पुनरपि कतिपये क्षणा: अतिक्रान्ताः । ततश्च बहिः प्रतीक्षमाणयोर्वनराजयोधैर्य गलितम् । शार्दूलेन पुनर्गर्जारवं कृत्वा पृष्टं- भो गलद्गात्र ! बहिरागच्छसि न वा? आवां कियती वेलां प्रतीक्षावहे? शीघ्रमागच्छ। माजीरेण यद्भवति तद्भवतु, गच्छामि बहिः, यथा पतिष्यति तथा दास्यते' इति विचार्य 'अयमागतोऽस्मि वत्स! जराजर्जरितकायस्य मादृशस्य जनस्य ईदृशो वेलाविलम्बः क्षन्तव्य एव त्वादृशा पराक्रमशालिना' इति वदन् स बिलाद् बहिरागतः । द्वावपि सिंह-शार्दूलौ तं प्राणमताम् । तेनाऽपि तौ दीर्घायुष्याशिषा संभावितो, अकस्मादागमनकारणं च पृष्टौ । ताभ्यां स्वकीयविवादकारणवार्ता तदग्रे निवेदिता, पृष्टं चतात ! भवान् वृद्धः अनुभवसमृद्धः। बहवः शीतकाला भवता समतिक्रान्ताः । अतोऽत्र विषये भवानेव आवयोः प्रमाणम् । कथयतु, किं पौषमासे शैत्यं बहु स्यादुत माघमासे? मारिण द्विस्त्रिश्च तयोर्विवादः श्रुतः । नैके प्रश्ना अपि उत्थाप्य सूक्ष्मात् सूक्ष्मतरं विवादविषयं पदार्थं परीक्षितवांश्च स: । ततस्तेन तावुपवेशितौ बिलाद दूरम् । स्वयं च निजदेहस्य पश्चार्धं बिलमध्ये रक्षित्वा मुख-कण्ठभागमेव बहिः कृत्वा स्थितोऽकथयत्काचिद् वेलाऽस्य विवादस्य निराकरणान्वेषणार्थमभिलषामि । युवां विना किञ्चिद् घुघुरारावं तिष्ठतामत्र । मा विक्षेपं कुरुतं चिन्तननिरतस्य ममेति जल्पित्वा गम्भीरमुखमुद्रया चिन्तनमुद्रायामुपविष्टः सः। चिन्तितवांश्च स मनसि तदा- इमौ द्वावपि वने नृपौ । नृपाणां मनांसि सदैव तरलान्येव भवन्तीति बहुशोऽनुभूतपूर्व्यहम् । एतयोरेतावन्मात्रे विवादे निराकरणं न कठिनम् । किन्तु स्पष्टनिराकरणकथने द्वयोर्मध्यादेकस्य मन्तव्यं वितथत्वेन दर्शनीयमेव । तथा च यस्य मन्तव्यं असाधु कथयिष्यामि मां तत्क्षणं व्यापादयिष्यतीति नाऽत्र शङ्का मे चित्ते । ततः कं मिथ्या 19 ४८ or Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98